कामुकयोरन्योन्यव्यसनम्

Verses

श्लोक #१२६१
प्रियगमपथं प्रेक्ष्य नेत्रे स्यातं च निष्प्रभे ।
गाताह्नां गणनात् स्त्रीणामङ्गुल्य: क्षीणतां गता: ॥

Tamil Transliteration
Vaalatrup Purkendra Kannum Avarsendra
Naalotrith Theyndha Viral.

Explanations
श्लोक #१२६२
त्यक्त्वा गतं प्रियं चाहं विस्मरेय यदि प्रिये ! ।
स्कन्धाभ्यां हीनशोभाभ्यां स्त्रस्ता: स्युर्वलयास्तदा ॥

Tamil Transliteration
Ilangizhaai Indru Marappinen Tholmel
Kalangazhiyum Kaarikai Neeththu.

Explanations
श्लोक #१२६३
जयैषी धैर्यसाह्येन प्रियो देशान्तरं ययौ ।
अहमद्यापि जीवामि तदागमनकांक्ष्या ॥

Tamil Transliteration
Urannasaii Ullam Thunaiyaakach Chendraar
Varalnasaii Innum Ulen.

Explanations
श्लोक #१२६४
'अस्मान् विहाय गतवान् प्रत्येगच्छेत् प्रियोऽद्य स: ।
इति मत्वा मनो वृक्षशाखामास्थाय पश्यति ॥

Tamil Transliteration
Kootiya Kaamam Pirindhaar Varavullik
Kotuko Terumen Nenju.

Explanations
श्लोक #१२६५
पश्येयं तु यथेच्छं तं प्रिये प्रत्यागते सति ।
तदा क्षीणभुजाभ्यां तु वैवर्ण्यमपयास्यति ॥

Tamil Transliteration
Kaankaman Konkanaik Kannaarak Kantapin
Neengumen Mendhol Pasappu.

Explanations
श्लोक #१२६६
एकदा मां समागच्छेत् मत्प्रिय:, तदनन्तरम् ।
दु:खव्याधिर्यथा नश्येत् पिबेयं तत्प्रभां तथा ॥

Tamil Transliteration
Varukaman Konkan Orunaal Parukuvan
Paidhalnoi Ellaam Keta.

Explanations
श्लोक #१२६७
नेत्रतुल्य: कामुको मे यद्यागच्छेन्मदन्तिकम् ।
आलिङ्गनमुत त्यागो सम्भोगो वा तदा भवेत् ॥

Tamil Transliteration
Pulappenkol Pulluven Kollo Kalappenkol
Kananna Kelir Viran.

Explanations
श्लोक #१२६८
समाप्तसङ्गरो राजा जयतात् शत्रुमण्डलम् ।
सपत्‍नीका वयं कुर्म: सायं सन्ध्यामलङ्कृताम् ॥

Tamil Transliteration
Vinaikalandhu Vendreeka Vendhan Manaikalandhu
Maalai Ayarkam Virundhu.

Explanations
श्लोक #१२६९
प्रत्यागन्तुं यद्दिनं तु निर्दिशेत् प्रोषित: प्रिय: ।
वियुक्तायास्तदेकं तु दिनं सप्तदिनं भवेत् ॥

Tamil Transliteration
Orunaal Ezhunaalpol Sellumsen Sendraar
Varunaalvaiththu Engu Pavarkku.

Explanations
श्लोक #१२७०
भग्रचित्ता कामुकी सा जीवितान्तं व्रजेद्यदि ।
प्रियागमेन नो लाभ: संश्लेषो वा भवेत् कथम्? ॥

Tamil Transliteration
Perinennaam Petrakkaal Ennaam Urinennaam
Ullam Utaindhukkak Kaal.

Explanations
🡱