अभिज्ञाननिवेदनम्

Verses

श्लोक #१२७१
गुप्तेऽपि विषयेऽतीत्य निर्याते तव चक्षुषी ।
अन्तर्गतं रहस्यार्थमचिरान्मम वक्ष्यत: ॥

Tamil Transliteration
Karappinung Kaiyikan Thollaanin Unkan
Uraikkal Uruvadhon Runtu.

Explanations
श्लोक #१२७२
वंशुतुल्यकरा या तु पूर्णसौन्दर्यशालिनी ।
तस्या प्रियायां लज्जाख्यस्त्रीधर्म: पूर्णतां गत: ॥

Tamil Transliteration
Kanniraindha Kaarikaik Kaamperdhot Pedhaikkup
Penniraindha Neermai Peridhu.

Explanations
श्लोक #१२७३
आबद्धमणिरन्ध्रान्त:प्रसरत्सूत्रवद् ध्रुवम् ।
प्रियालावण्यमध्येऽपि स्यादभिज्ञानमुत्तमम् ॥

Tamil Transliteration
Maniyil Thikazhdharu Noolpol Matandhai
Aniyil Thikazhvadhondru Untu.

Explanations
श्लोक #१२७४
प्रसूनकुट्‍मलान्त:स्थसौरभेण समं भुवि ।
कामिनीहास्यमध्येऽपि सूचना भाति काचन ॥

Tamil Transliteration
Mukaimokkul Ulladhu Naatrampol Pedhai
Nakaimokkul Ulladhon Runtu.

Explanations
श्लोक #१२७५
मामुद्दिश्य तु कामिन्या सङ्केतो य: पुरा कृत: ।
स तु मद्यसनाधिक्यवारकौषधगार्भित: ॥

Tamil Transliteration
Seridhoti Seydhirandha Kallam Urudhuyar
Theerkkum Marundhondru Utaiththu.

Explanations
श्लोक #१२७६
प्रेमाधिक्येन चादौ यन्मेलनं, तदित: परम् ।
वियोगमूलकप्रेमत्यागचिह्ननिदर्शनम् ॥

Tamil Transliteration
Peridhaatrip Petpak Kalaththal Aridhaatri
Anpinmai Soozhva Thutaiththu.

Explanations
श्लोक #१२७७
प्रिय: कायेन बद्धोऽपि विश्लेषं मनसा ययौ ।
ज्ञात्वेदं वलया: पूर्व मम हस्ताद्विनिस्सृता: ॥

Tamil Transliteration
Thannan Thuraivan Thanandhamai Namminum
Munnam Unarndha Valai.

Explanations
श्लोक #१२७८
मां वियुज्य प्रिय: पूर्वदिन एव जगाम स: ।
मत्काये किन्तु वैवर्ण्यमभूत् सप्तदिनात्पुरा ॥

Tamil Transliteration
Nerunatruch Chendraarem Kaadhalar Yaamum
Ezhunaalem Meni Pasandhu.

Explanations
श्लोक #१२७९
स्वीयस्कन्धौ स्ववलयान् स्वपादौ यद्ददर्श सा ।
तदेतद् भाविविश्‍लेषनिरूप कनिदर्शनम् ॥

Tamil Transliteration
Thotinokki Mendholum Nokki Atinokki
Aqdhaan Tavalsey Thadhu.

Explanations
श्लोक #१२८०
कामरोगं स्वनेत्राभ्यामुक्तवा स्त्रीभिश्च याचनम् ।
भवेत् स्त्रीत्वगुणस्यापि स्त्रीत्वधर्मप्रकल्पनम् ॥

Tamil Transliteration
Penninaal Penmai Utaiththenpa Kanninaal
Kaamanoi Solli Iravu.

Explanations
🡱