अनुसृत्य प्रवर्तनम्

Verses

श्लोक #९९१
सौलभ्येन समै: साकमनुसृत्य प्रवर्तनात् ।
विशिष्टगुणसम्प्राप्ति: सुलभेति सतां मतम् ।

Tamil Transliteration
Enpadhaththaal Eydhal Elidhenpa Yaarmaattum
Panputaimai Ennum Vazhakku.

Explanations
श्लोक #९९२
प्रेम्णा प्रवर्तनं शुद्धविख्यातकुलजन्म च ।
द्वयमेतन्महत्वाख्यगुणं यच्छति कस्यचित् ॥

Tamil Transliteration
Anputaimai Aandra Kutippiraththal Ivvirantum
Panputaimai Ennum Vazhakku.

Explanations
श्लोक #९९३
जनै: साकं देशसाम्यान्न भेदनुवर्तनम् ।
गुणेन साम्यमेभिस्तु भवेच्छन्दानुवर्तनम् ॥।

Tamil Transliteration
Uruppoththal Makkaloppu Andraal Veruththakka
Panpoththal Oppadhaam Oppu.

Explanations
श्लोक #९९४
नीतिधर्मसमेतानां परोपकृतिशालिनाम् ।
महात्मनां गुणं लोका: प्रशंसन्ति मदान्विता: ॥

Tamil Transliteration
Nayanotu Nandri Purindha Payanutaiyaar
Panpupaa Raattum Ulaku.

Explanations
श्लोक #९९५
परिहासे‍ऽप्यन्यनिन्दाकरणं दु:खमावहेत् ।
परानुसरणादज्ञा भवन्ति सुगुणान्विता: ॥

Tamil Transliteration
Nakaiyullum Innaa Thikazhchchi Pakaiyullum
Panpula Paatarivaar Maattu.

Explanations
श्लोक #९९६
विशिष्टगुणिनां सत्त्वाल्लोको‍द्यापि प्रवर्तते ।
तदभावे प्रपञ्चोऽयं भुवि मग्नो भवेत् किल ॥

Tamil Transliteration
Panputaiyaarp Pattuntu Ulakam Adhuindrel
Manpukku Maaivadhu Man.

Explanations
श्लोक #९९७
सज्जनार्हगुणैर्हीना: तीक्ष्णासिसमशेमुषीम् ।
लब्ध्वापि पादपसमा मन्यन्ते मानवै: समै: ॥

Tamil Transliteration
Arampolum Koormaiya Renum Marampolvar
Makkatpanpu Illaa Thavar.

Explanations
श्लोक #९९८
विना मैत्रीं विरोधं च कुर्वतां विषयेऽपि य: ।
गुणवान्न प्रवर्तेत् दोषयुक्त: स गण्यते ॥

Tamil Transliteration
Nanpaatraar Aaki Nayamila Seyvaarkkum
Panpaatraar Aadhal Katai.

Explanations
श्लोक #९९९
स्नेहतत्त्वं समालम्ब्य प्रवर्तनमजानताम् ।
दिवसोऽपि प्रभायुक्तो दृश्येत् तमसावृत: ॥

Tamil Transliteration
Nakalvallar Allaarkku Maayiru Gnaalam
Pakalumpaar Pattandru Irul.

Explanations
श्लोक #१०००
निर्गुणेनार्जितं वित्तं नोपयोगकरं भवेत् ।
यथा स्यात् पात्रदोषेण पयो माधुर्यवर्जित: ॥

Tamil Transliteration
Panpilaan Petra Perunjelvam Nanpaal
Kalandheemai Yaaldhirin Thatru.

Explanations
🡱