निरर्थकं वित्तम्

Verses

श्लोक #१००१
अभुक्त्वा स्वार्जितं वित्तं गृहपूर्णं सुपुष्कलम् ।
मृतिं प्राप्तवतस्तस्य किं वित्तेन प्रयोजनम् ॥

Tamil Transliteration
Vaiththaanvaai Saandra Perumporul Aqdhunnaan
Seththaan Seyakkitandhadhu Il.

Explanations
श्लोक #१००२
'वित्तेन साध्यते सर्वमि'ति बुद्धया ह्युपार्जितम् ।
यो न दद्याद् ज्ञानशून्य: स नीचं जन्म विन्दते ॥

Tamil Transliteration
Porulaanaam Ellaamendru Eeyaadhu Ivarum
Marulaanaam Maanaap Pirappu.

Explanations
श्लोक #१००३
धनार्जनैकलक्ष्या ये कृत्वा दानादिसत्क्रियाम् ।
नार्जयन्ति परां कीर्तिं भारायन्ते भुवस्तु ते ॥

Tamil Transliteration
Eettam Ivari Isaiventaa Aatavar
Thotram Nilakkup Porai.

Explanations
श्लोक #१००४
सर्वैरस्पृहणीयस्य दानकृत्यमजानत: ।
किं वावशिष्यते तस्य मरणानन्तरं भुवि ॥

Tamil Transliteration
Echchamendru Enennung Kollo Oruvaraal
Nachchap Pataaa Thavan.

Explanations
श्लोक #१००५
दानं परेभ्य: स्वेनापि भोगश्चेत्युभयं नृणाम् ।
यदि न स्यात् कोटिसंख्यधनपुञ्जेन किं फलम् ॥

Tamil Transliteration
Kotuppadhooum Thuyppadhooum Illaarkku Atukkiya
Kotiyun Taayinum Il.

Explanations
श्लोक #१००६
सत्पात्रदानरूपेण गुणेन रहितो नर: ।
स्वयं भोक्तुमनिच्छंश्च रोग: स्यात् स्वीयसम्पदाम् ॥

Tamil Transliteration
Edham Perunjelvam Thaandhuvvaan Thakkaarkkondru
Eedhal Iyalpilaa Thaan.

Explanations
श्लोक #१००७
अदत्वैव दरिद्रेभ्यो रक्षितं केनचिद्धनम् ।
अनूढसुन्दरीप्राप्तवार्धकेन समं भवेत् ॥

Tamil Transliteration
Atraarkkondru Aatraadhaan Selvam Mikanalam
Petraal Thamiyalmooth Thatru.

Explanations
श्लोक #१००८
ग्राममध्ये फलै: पूर्णो यथैव विषपादप: ॥

Tamil Transliteration
Nachchap Pataadhavan Selvam Natuvoorul
Nachchu Marampazhuth Thatru.

Explanations
श्लोक #१००९
अभुक्त्वैव स्वयं धर्मकृत्वा प्रीतिमन्तरा ।
रक्षितं केनचिद्वित्तं लब्ध्वा‍न्य: सुखमाप्‍नुयात् ॥

Tamil Transliteration
Anporeeith Tharsetru Aranokkaadhu Eettiya
Onporul Kolvaar Pirar.

Explanations
श्लोक #१०१०
वृष्टमेघ: पुनर्नीरलाभाद् वृद्धिं यथाश्‍नुते ।
समृद्धनां च दारिद्र्य तथा तात्कालिकं भवेत् ॥

Tamil Transliteration
Seerutaich Chelvar Sirudhuni Maari
Varangoorn Thanaiyadhu Utaiththu.

Explanations
🡱