क्षमा

Verses

श्लोक #१५१
धारणात् खनकस्यापि धरण्या इव नि:समा ।
स्वापराधिषु या क्षान्ति: स धर्म: परमो नृणाम् ॥

Tamil Transliteration
Akazhvaaraith Thaangum Nilampolath Thammai
Ikazhvaarp Poruththal Thalai.

Explanations
श्लोक #१५२
अपकार: परकृत: सोढव्य: सर्वदा नरै: ।
विस्मर्ता त्वपकारणां ततो भुवि महीयते ॥

Tamil Transliteration
Poruththal Irappinai Endrum Adhanai
Maraththal Adhaninum Nandru.

Explanations
श्लोक #१५३
दरिद्रेषु दरिद्र: स्यात् भ्रष्टस्त्वतिथिपूजनात् ।
मूढनिन्दा सहिष्णुस्तु समर्थेषूत्तमो भवेत् ॥

Tamil Transliteration
Inmaiyul Inmai Virundhoraal Vanmaiyul
Vanmai Matavaarp Porai.

Explanations
श्लोक #१५४
आत्मनो गुणसम्पत्त्या विख्यातिं यश्‍चिकीर्षति ।
तेन क्षमावता भाव्यमपराधिजनेष्वपि ॥

Tamil Transliteration
Niraiyutaimai Neengaamai Ventin Poraiyutaimai
Potri Yozhukap Patum.

Explanations
श्लोक #१५५
शत्रूणामपकर्तारं सन्तो न बहुकुर्वते ।
अरिष्वपि क्षमावन्तं स्वर्णवत् हृदि कुर्वते ॥

Tamil Transliteration
Oruththaarai Ondraaka Vaiyaare Vaippar
Poruththaaraip Ponpor Podhindhu.

Explanations
श्लोक #१५६
विरोधिष्वपकर्तृणां तिष्ठेदेकदिनं सुखम् ।
परद्रोहसहिष्णूनं यावज्जीवं भवद्यश: ॥

Tamil Transliteration
Oruththaarkku Orunaalai Inpam Poruththaarkkup
Pondrun Thunaiyum Pukazh.

Explanations
श्लोक #१५७
परैरनर्थात् विहितात् लब्ध्वापि मनसो व्यथाम् ।
अधर्माचरणाञ्चित्त निरोधो हि प्रशस्यते ॥

Tamil Transliteration
Thiranalla Tharpirar Seyyinum Nonondhu
Aranalla Seyyaamai Nandru.

Explanations
श्लोक #१५८
कुर्वतामात्मनो द्रोहं मनोऽहङ्कार करणात् ।
अकृत्वैव प्रतीकारं जेतव्या: क्षमयैव ते ॥

Tamil Transliteration
Mikudhiyaan Mikkavai Seydhaaraith Thaandham
Thakudhiyaan Vendru Vital.

Explanations
श्लोक #१५९
मर्यादां समतिक्रम्य निन्दकान् कठिनोक्तिभि: ।
क्षमया ये सहन्तेऽत्र शुद्धास्ते मुनिभि: समा: ॥

Tamil Transliteration
Thurandhaarin Thooimai Utaiyar Irandhaarvaai
Innaachchol Norkir Pavar.

Explanations
श्लोक #१६०
महानेव स मन्तव्य: विनाऽन्नं यस्तपस्यति ।
परनिन्दासहिष्णुस्तु ततोऽपि स्यान्महत्तर:

Tamil Transliteration
Unnaadhu Norpaar Periyar Pirarsollum
Innaachchol Norpaarin Pin.

Explanations
🡱