unknown 40

Verses

श्लोक #३९१
अध्येतव्या: समे ग्रन्था: निस्सन्देहं यथार्थत: ।
अधीतग्रन्थदृष्टेंन पथा युक्तं प्रवर्तनम् ॥

Tamil Transliteration
Karka Kasatarak Karpavai Katrapin
Nirka Adharkuth Thaka.

Explanations
श्लोक #३९२
न्यायव्याकरणाख्ये द्वे शास्त्रे मुख्ये नृणामिह ।
उभे हि चक्षुषी स्यातामिति सद्भिरुदीर्यते ॥

Tamil Transliteration
Ennenpa Enai Ezhuththenpa Ivvirantum
Kannenpa Vaazhum Uyirkku.

Explanations
श्लोक #३९३
चक्षुष्मन्तस्त एव स्यु: ज्ञानचक्षुर्युतास्तु ये ।
इतरेषामुभे नेत्रे व्रणे स्यातां मुखोत्थिते ॥

Tamil Transliteration
Kannutaiyar Enpavar Katror Mukaththirantu
Punnutaiyar Kallaa Thavar.

Explanations
श्लोक #३९४
यत्सङ्गन जनास्तुष्टा: भवेयु:, सङ्गमं पुन: ।
वियोगकाले वाञ्छेयु: स भवेत्पण्डितोत्तम: ॥

Tamil Transliteration
Uvappath Thalaikkooti Ullap Piridhal
Anaiththe Pulavar Thozhil.

Explanations
श्लोक #३९५
रिक्तवद्धनिकस्याग्रे विनीता गुरुसन्निधौ ।
भूत्वा पठन्ति ये नित्यं शिष्टास्ते निन्दिता: परे ॥

Tamil Transliteration
Utaiyaarmun Illaarpol Ekkatrung Katraar
Kataiyare Kallaa Thavar.

Explanations
श्लोक #३९६
विद्यभ्यासानुसारेण नृणां ज्ञानां प्रवर्धते ।
खननानुगुणं तोयं वर्धते सैकते यथा ॥

Tamil Transliteration
Thottanaith Thoorum Manarkeni Maandharkkuk
Katranaith Thoorum Arivu.

Explanations
श्लोक #३९७
सर्वे देशा: समे ग्रामा: स्वीया: स्युर्विदुषां भुवि ।
तथा सति कुत: कैश्चित् विद्या नाधीयते सदा ॥

Tamil Transliteration
Yaadhaanum Naataamaal Ooraamaal Ennoruvan
Saandhunaiyung Kallaadha Vaaru.

Explanations
श्लोक #३९८
एकजन्मन्यधिगता विद्या नृनं हि केनचित् ।
सप्तजन्मस्वनुगता तस्य साह्यकरी भवेत् ॥

Tamil Transliteration
Orumaikkan Thaan Katra Kalvi Oruvarku
Ezhumaiyum Emaap Putaiththu.

Explanations
श्लोक #३९९
निजानन्दकरीं विद्यां परेषां निजमूलत: ।
आनन्ददात्रीं विज्ञाय तां प्राज्ञा बहुकुर्वते ॥

Tamil Transliteration
399 Thaamin Puruvadhu Ulakin Purak Kantu
Kaamuruvar Katrarin Thaar.

Explanations
श्लोक #४००
विद्याधनं स्थिरं श्रेष्ठमेकमेव धनं भवेत् ।
धनान्यन्यान्यस्थिराणि वस्तुतो न धनानि हि ॥

Tamil Transliteration
Ketil Vizhuchchelvam Kalvi Yoruvarku
Maatalla Matrai Yavai.

Explanations
🡱