unknown 39

Verses

श्लोक #३८१
राज्यमन्त्रिसुहृत्सैन्यदुर्गकोशैश्च षड्‌विधै:।
अङ्ग: समन्वितो राजा राजसिंह इतीर्यते॥

Tamil Transliteration
Pataikuti Koozhamaichchu Natparan Aarum
Utaiyaan Arasarul Eru.

Explanations
श्लोक #३८२
दातृत्वं ज्ञानसम्पत्ति: उत्साहो धीरता तथा ।
गुणैरेतैश्चतुर्भिर्यो नित्ययुक्त: स पार्थिव: ॥

Tamil Transliteration
Anjaamai Eekai Arivookkam Innaankum
Enjaamai Vendhark Kiyalpu.

Explanations
श्लोक #३८३
पौरुषं जागरूकत्वं विद्या चेति त्रयो गुणा: ।
राज्यभारनियुक्तानां राज्ञां स्वाभाविका मता: ॥

Tamil Transliteration
383 Thoongaamai Kalvi Thunivutaimai Immoondrum
Neengaa Nilanaan Pavarkku.

Explanations
श्लोक #३८४
अधर्मेन्मूलनं स्वीयधर्माचरणशीलता ।
दुरहङ्कारराहित्यं त्रितयं नृपलक्षणम् ॥

Tamil Transliteration
Aranizhukkaa Thallavai Neekki Maranizhukkaa
Maanam Utaiya Tharasu.

Explanations
श्लोक #३८५
कुर्याद्धनार्जनोपायमार्जयेत् पालयेद्धनम् ।
रक्षितं च यथाशास्त्रं दद्यात् पात्रेषु भूमिप ॥

Tamil Transliteration
Iyatralum Eettalung Kaaththalum Kaaththa
Vakuththalum Valla Tharasu.

Explanations
श्लोक #३८६
विमुख: क्रूरवाक्यानां राजा सुलभदर्शन:।
यो भवेत् तस्य साम्राज्यं सर्वश्लाघ्यं भविष्यति ॥

Tamil Transliteration
Kaatchik Keliyan Katunjollan Allanel
Meekkoorum Mannan Nilam.

Explanations
श्लोक #३८७
यो ददाति जनान् पाति प्रियभाषणपूर्वकम् ।
तस्य राज्ञ: स्थिरं कीर्तिमर्थाश्च वितरेन्मही ॥

Tamil Transliteration
Insolaal Eeththalikka Vallaarkkuth Thansolaal
Thaankan Tanaiththiv Vulaku.

Explanations
श्लोक #३८८
धर्मनीत्यनुसारेण पालयन् सकला: प्रजा: ।
पार्थिव: श्लेघ्यते सर्वै: जगतां पतिरित्यसौ ॥

Tamil Transliteration
Muraiseydhu Kaappaatrum Mannavan Makkatku
Iraiyendru Vaikkap Patum.

Explanations
श्लोक #३८९
कठिनं चापि महतां वाक्यं पश्चाद्धितप्रदम् ।
श्रुत्वा य: सहते राजा तिष्ठेत्तस्य वशे मही ॥

Tamil Transliteration
Sevikaippach Chorporukkum Panputai Vendhan
Kavikaikkeezhth Thangum Ulaku.

Explanations
श्लोक #३९०
दानं दया दण्डनीति: दीनरक्षेति सद्‌गुणै: ।
चतुर्भि: सङ्गतो भूपो दीपवत् स्यान्महीक्षिताम् ॥

Tamil Transliteration
Kotaiyali Sengol Kutiyompal Naankum
Utaiyaanaam Vendhark Koli.

Explanations
🡱