शत्रुनिर्णय:

Verses

श्लोक #८६१
आत्मनोऽपि बलाढ्यैस्तु वैरभावो विमुच्यताम् ।
न त्याज्यं सर्वदा वैरं स्वस्मादल्पबलान्वितै: ॥

Tamil Transliteration
Valiyaarkku Maaretral Ompuka Ompaa
Meliyaarmel Meka Pakai.

Explanations
श्लोक #८६२
स्वाश्रितेषु प्रीतिहीनो सैन्यादिबलवर्जित: ।
स्वयं च बलहीनश्‍चेत् कथं शत्रून् विजेष्यति ॥

Tamil Transliteration
Anpilan Aandra Thunaiyilan Thaandhuvvaan
Enpariyum Edhilaan Thuppu.

Explanations
श्लोक #८६३
भेतव्ये भयहीनस्य ज्ञातव्यं चाप्यजानत: ।
अदातुर्मित्रहीनस्य सुलभा शत्रुवश्यता ॥

Tamil Transliteration
Anjum Ariyaan Amaivilan Eekalaan
Thanjam Eliyan Pakaikku.

Explanations
श्लोक #८६४
सर्वत्र सर्वदा सर्वै: स जेतुं सुलभो भवेत् ।
य: क्रोधवशमापन्नस्त्वशक्तश्‍चित्तनिग्रहे ॥

Tamil Transliteration
Neengaan Vekuli Niraiyilan Egngnaandrum
Yaanganum Yaarkkum Elidhu.

Explanations
श्लोक #८६५
अज्ञात नीतिशास्त्राणामकर्ता शास्त्रकर्मणाम् ।
अभीरुरपवादानां निर्गुण: स्याद्रिपोर्वशे ॥

Tamil Transliteration
Vazhinokkaan Vaaippana Seyyaan Pazhinokkaan
Panpilan Patraarkku Inidhu.

Explanations
श्लोक #८६६
स्वपरज्ञानविध्वंसकारणक्रोधसंयुत: ।
विजृम्भत्कामनिचयुक्त: क्षीयेत् सत्वरम् ॥

Tamil Transliteration
Kaanaach Chinaththaan Kazhiperung Kaamaththaan
Penaamai Penap Patum.

Explanations
श्लोक #८६७
स्वारब्धस्यैव कार्यस्य विरुद्धं कुरुते च य: ।
वैरं सम्पाद्यतां तेन साकमर्थं प्रदाय वा ॥

Tamil Transliteration
Kotuththum Kolalventum Mandra Atuththirundhu
Maanaadha Seyvaan Pakai.

Explanations
श्लोक #८६८
अगुणी दोषभाङ् मैत्रीं न केनापि स विन्दते ।
तदेव मैत्रीराहित्यं रिपणां जयदं भवेत् ॥

Tamil Transliteration
Kunanilanaaik Kutram Palavaayin Maatraarkku
Inanilanaam Emaap Putaiththu.

Explanations
श्लोक #८६९
अज्ञातनीतिशास्त्रार्थै: कार्यसाधनभीरुभि: ।
रिपुर्भियुद्धकर्ता तु जित्वा श्रेष्ठसुखं व्रजेत् ॥

Tamil Transliteration
Seruvaarkkuch Chenikavaa Inpam Arivilaa
Anjum Pakaivarp Perin.

Explanations
श्लोक #८७०
अज्ञातनीतिशास्त्रैस्तु साकं वैरं फलप्रदम् ।
तथा कर्तुमशक्तो यस्तस्य कीर्तिर्न सिध्यति ॥

Tamil Transliteration
Kallaan Vekulum Siruporul Egngnaandrum
Ollaanai Ollaa Tholi.

Explanations
🡱