विरोवतत्त्वपरिज्ञानम्

Verses

श्लोक #८७१
वस्तुत: परिहासार्थमप्यनर्थप्रदायक: ।
विरोधस्तु न केनापि न कदाचिच्चिकीर्ष्यताम् ॥

Tamil Transliteration
Pakaiennum Panpi Ladhanai Oruvan
Nakaiyeyum Ventarpaatru Andru.

Explanations
श्लोक #८७२
चापाख्यलाङ्गलकरै: वीरैर्वैरं न दु:खदम् ।
वागाख्यलाङ्गलकरैर्बुधैर्वैरं न साम्प्रतम् ॥

Tamil Transliteration
Viller Uzhavar Pakaikolinum Kollarka
Soller Uzhavar Pakai.

Explanations
श्लोक #८७३
नानाजनविरोधी यो बन्धुमित्रविवर्जित: ।
उन्मत्तपुरुषाच्चापि ज्ञानहीन: स गण्यते ॥

Tamil Transliteration
Emur Ravarinum Ezhai Thamiyanaaip
Pallaar Pakaikol Pavan.

Explanations
श्लोक #८७४
वैरिणोऽपि सुहृद्‌भूतान् कुर्वन् श्लाघ्यगुणान्वित: ।
यो भवेत् तत्प्रभावस्य वश्यं स्यात् सकलं जगत् ॥

Tamil Transliteration
Pakainatpaak Kontozhukum Panputai Yaalan
Thakaimaikkan Thangitru Ulaku.

Explanations
श्लोक #८७५
एकस्य निस्सहायस्य यद्युभौ तु विरोधिनौ ।
सन्भवेतां तयोरेकं मित्रं कुर्वीत् तत्क्षणात् ॥

Tamil Transliteration
Thandhunai Indraal Pakaiyirantaal Thaanoruvan
Indhunaiyaak Kolkavatrin Ondru.

Explanations
श्लोक #८७६
त्वया रिपुर्भवेद् ज्ञातस्त्वज्ञातो वा पुरा भृशम् ।
क्लेशे प्राप्ते तु माध्यस्थ्यभावमालम्ब्य पश्य तम् ॥

Tamil Transliteration
Thera?num Theraa Vitinum Azhivinkan
Theraan Pakaaan Vital.

Explanations
श्लोक #८७७
नूत्नमित्रस्य सविधे स्वदु:खं न निवेदयेत् ।
शत्रूणां सन्निधौ स्वीयदौर्बल्यं न प्रकाशयेत् ॥

Tamil Transliteration
Novarka Nondhadhu Ariyaarkku Mevarka
Menmai Pakaivar Akaththu.

Explanations
श्लोक #८७८
स्वसत्त्ववर्धक: कार्यतत्त्वज्ञो निजरक्षक: ।
यदि कश्चिद्भवेत्तस्य शत्रवो लयमाप्नुयु: ॥

Tamil Transliteration
Vakaiyarindhu Tharseydhu Tharkaappa Maayum
Pakaivarkan Patta Serukku.

Explanations
श्लोक #८७९
बालकण्टकवृक्षस्य छेदनं सुलभं भवेत् ।
स एव वृद्धश्छिन्नश्चेत् छेत्तुश्छिन्नो भवेत्कर: ॥

Tamil Transliteration
Ilaidhaaka Mulmaram Kolka Kalaiyunar
Kaikollum Kaazhththa Itaththu.

Explanations
श्लोक #८८०
गर्वो रिपुणामादौ न हन्यते केनचिद्यदि ।
श्वासग्रहणकालं च न शक्यं तेन जीवितुम् ॥

Tamil Transliteration
Uyirppa Ularallar Mandra Seyirppavar
Semmal Sidhaikkalaa Thaar.

Explanations
🡱