भेदबुद्ध:

Verses

श्लोक #८५१
समेषां प्राणिवर्गाणामितरै: प्राणिभि: सह ।
दुर्गुणं मेलनाभावरूपं मेदो विवर्घयेत् ॥

Tamil Transliteration
Ikalenpa Ellaa Uyirkkum Pakalennum
Panpinmai Paarikkum Noi.

Explanations
श्लोक #८५२
अनिच्छन् सङ्गमं कश्चित् करोत्वन्यस्य चाप्रियम् ।
तस्याप्यनिष्टकरणान्निवृत्ति: श्लाघ्यते नृणाम् ॥

Tamil Transliteration
Pakalkarudhip Patraa Seyinum Ikalkarudhi
Innaasey Yaamai Thalai.

Explanations
श्लोक #८५३
हृदयाद्भेदभावाख्यरोगं दु:खप्रदायकम् ।
बहिर्निष्कासयन् कश्चित् शाश्वतीं कीर्तिमश्‍नुते ॥

Tamil Transliteration
Ikalennum Evvanoi Neekkin Thavalillaath
Thaavil Vilakkam Tharum.

Explanations
श्लोक #८५४
दु:खानामादिमं दु:खं भेदज्ञानाभिधं नर: ।
नाशयन् स्वयमाप्नोति सुखानामुत्तमं सुखम् ॥

Tamil Transliteration
Inpaththul Inpam Payakkum Ikalennum
Thunpaththul Thunpang Ketin.

Explanations
श्लोक #८५५
मेदज्ञानाख्यदोषेण ये भवेयुर्न दूषिता: ।
तान् जेतुं भुवि शक्ता: स्यु: केवाऽस्मिन धरणीतले ॥

Tamil Transliteration
Ikaledhir Saaindhozhuka Vallaarai Yaare
Mikalookkum Thanmai Yavar.

Explanations
श्लोक #८५६
भेदबुद्धिं समालम्ब्य वर्तनं वरमित्यपि ।
तिष्ठतो जीविते सम्पत् क्षीयते नश्यति स्वयम् ॥

Tamil Transliteration
Ikalin Mikalinidhu Enpavan Vaazhkkai
Thavalum Ketalum Naniththu.

Explanations
श्लोक #८५७
भेदज्ञानाख्यदुर्बुद्धिसमेता जयदायकान् ।
नीतिशास्त्रोक्ततत्त्वार्थान् ज्ञातुं न प्रभवन्ति ते ॥

Tamil Transliteration
Mikalmeval Meypporul Kaanaar Ikalmeval
Innaa Arivi Navar.

Explanations
श्लोक #८५८
भेदबुद्धिं ये त्यजन्ति तेषां भाग्यं विवर्घते ।
वशा ये भेदभावस्य ते त्वनर्थानवाप्नुयु: ॥

Tamil Transliteration
Ikalirku Edhirsaaidhal Aakkam Adhanai
Mikalookkin Ookkumaam Ketu.

Explanations
श्लोक #८५९
श्रेय:सम्प्राप्तिवेलायां न स्मेरेद्भेदभावनाम् ।
अश्रेय:प्राप्तिवेलायां भेदबुद्धिं ध्रुवं त्यजेत् ॥

Tamil Transliteration
Ikalkaanaan Aakkam Varungaal Adhanai
Mikalkaanum Ketu Thararku.

Explanations
श्लोक #८६०
भेदज्ञानेन चैकस्य बह्वनर्था भवन्ति हि ।
सौहार्दान्नितिरूपाख्यभाग्यं जायेत कस्यचित् ॥

Tamil Transliteration
Ikalaanaam Innaadha Ellaam Nakalaanaam
Nannayam Ennum Serukku.

Explanations
🡱