वृष्टिमहिमा

Verses

श्लोक #११
लोकोऽयं जीवति सदा यतो वर्षेण् हेतुना ।
लोकस्थितिकरं वर्षे ततोऽमृतमिदं विदु: ॥

Tamil Transliteration
Vaannindru Ulakam Vazhangi Varudhalaal
Thaanamizhdham Endrunarar Paatru.

Explanations
श्लोक #१२
आहारापेक्षलोकस्य भोज्यं धान्यादिकं बहु ।
उत्पाथ पेयतामेति स्वयं वर्षे जलात्मना ॥

Tamil Transliteration
Thuppaarkkuth Thuppaaya Thuppaakkith Thuppaarkkuth
Thuppaaya Thooum Mazhai.

Explanations
श्लोक #१३
चतुर्भि: सागरै: देशे व्याप्तेपि क्षुदियं स्थिता ।
प्राणिनो बाधते मेघे यथाकालमवर्षति ॥

Tamil Transliteration
Vinindru Poippin Virineer Viyanulakaththu
Ulnindru Utatrum Pasi.

Explanations
श्लोक #१४
नष्टायां वर्षसंपत्तौ धान्योत्पादनतत्परा: ।
ला‌ङ्गलेन भुवं नैव कर्षयेयु: कृषीवला: ॥

Tamil Transliteration
Erin Uzhaaar Uzhavar Puyalennum
Vaari Valangundrik Kaal.

Explanations
श्लोक #१५
वर्षे त्ववर्षत् जगतीं नाशयित्वा कदाचन् ।
अथ स्वयमनावृष्टि बाधितामपि रक्षति ॥

Tamil Transliteration
Ketuppadhooum Kettaarkkuch Chaarvaaimar Raange
Etuppadhooum Ellaam Mazhai.

Explanations
श्लोक #१६
जलानां बिन्दवो मेघात् न पतेयुर्यदि क्षितौ ।
लोके द्रष्टुं न शक्यन्ते हरितास्तृणसम्पद: ॥

Tamil Transliteration
Visumpin Thuliveezhin Allaalmar Raange
Pasumpul Thalaikaanpu Aridhu.

Explanations
श्लोक #१७
पीत्वा जलनिधिं लोके यदि मेघो न वर्षति ।
अगाघोऽप्युदधिस्तेन समृद्धिरहितो भवेत् ॥

Tamil Transliteration
Netungatalum Thanneermai Kundrum Thatindhezhili
Thaannalkaa Thaaki Vitin.

Explanations
श्लोक #१८
देवताराधनं नित्यं विशेषादुत्सवादिकम् ।
लोके नैव प्रवर्तेत मेघो यदि न वर्षति ॥

Tamil Transliteration
Sirappotu Poosanai Sellaadhu Vaanam
Varakkumel Vaanorkkum Eentu.

Explanations
श्लोक #१९
परार्थमिह यद्दानमात्मार्थञ्चेह यत् तप: ।
अभयं न भवेल्लोके यदि देवो न वर्षति ॥

Tamil Transliteration
Thaanam Thavamirantum Thangaa Viyanulakam
Vaanam Vazhangaa Thenin.

Explanations
श्लोक #२०
जलाभावे लोकयात्रा सर्वेषामेव देहिनाम् ।
न स्यात्; वर्ष विना नैतत्; सदाचारादिकं तथा ॥

Tamil Transliteration
Neerindru Amaiyaadhu Ulakenin Yaaryaarkkum
Vaanindru Amaiyaadhu Ozhukku.

Explanations
🡱