ईश्वरवन्दनम्

Verses

श्लोक #१
अकारादेव निर्यान्ति समस्तान्यक्षराणि च ।
चराचरप्रपञ्चोऽय मीश्वरादेव जायते ॥

Tamil Transliteration
Akara Mudhala Ezhuththellaam Aadhi
Pakavan Mudhatre Ulaku.

Explanations
श्लोक #२
ईशस्य ज्ञानरूपस्य विना पादनिषेवणम् ।
सन्त्वधीतानि शास्त्रणि न तैरस्ति प्रयोजनम ॥

Tamil Transliteration
Katradhanaal Aaya Payanenkol Vaalarivan
Natraal Thozhaaar Enin.

Explanations
श्लोक #३
भक्तानां मानसाम्भोजवासिने जगदीशितु: ।
भजतां पादयुगलं जायन्ते नित्यसम्पद ॥

Tamil Transliteration
Malarmisai Ekinaan Maanati Serndhaar
Nilamisai Neetuvaazh Vaar.

Explanations
श्लोक #४
दयालो: सर्वमित्रस्य शरणागत् सक्षिण: ।
नमतां पादयुगलं न स्याद् दु:खं कदाचन ॥

Tamil Transliteration
Ventudhal Ventaamai Ilaanati Serndhaarkku
Yaantum Itumpai Ila.

Explanations
श्लोक #५
माहात्म्यमप्रमेयस्य ज्ञात्वा तं भजतां नृणाम् ।
अज्ञानमूलकं कर्म द्विविधं चापि नश्यति ॥

Tamil Transliteration
Irulser Iruvinaiyum Seraa Iraivan
Porulser Pukazhpurindhaar Maattu.

Explanations
श्लोक #६
पञ्चेन्द्रियाणि संमृश्य तान्यथोंभ्यो निवर्तयन् ।
ईश्वरोक्तेन मागेंण गच्छन् नित्यसुखी भवेत् ॥

Tamil Transliteration
Porivaayil Aindhaviththaan Poidheer Ozhukka
Nerinindraar Neetuvaazh Vaar.

Explanations
श्लोक #७
ईशं निरुपमं नित्यं यो वै शरणमाश्रित: ।
स एवदु:खरहितो नित्यं सुखमिहाश्‍नुते ॥

Tamil Transliteration
Thanakkuvamai Illaadhaan Thaalserndhaark Kallaal
Manakkavalai Maatral Aridhu.

Explanations
श्लोक #८
धर्मसिन्धो: दयामृतें: नावं चरणरूपिणीम् ।
अलब्ध्वा दु:खजलधे: पारं गन्तुं न शक्यते ॥

Tamil Transliteration
Aravaazhi Andhanan Thaalserndhaark Kallaal
Piravaazhi Neendhal Aridhu.

Explanations
श्लोक #९
गुणाष्टकयुतेशस्य पदे येन न वन्दिते ।
दृष्टया विरहितं चक्षुरिव तस्य शिरो वृथा ॥

Tamil Transliteration
Kolil Poriyin Kunamilave Enkunaththaan
Thaalai Vanangaath Thalai.

Explanations
श्लोक #१०
नावं भगवत: पादरूपिणीं प्राप्‍नुवन्ति ये ।
ते तरन्ति भवाम्भोधिमितरैस्तर्तुमक्षमम् ॥

Tamil Transliteration
Piravip Perungatal Neendhuvar Neendhaar
Iraivan Atiseraa Thaar.

Explanations
🡱