यतिवैभवम्

Verses

श्लोक #२१
संन्यासिनां सदाचारशीलानां विदितात्मनाम् ।
आमनन्ति समे ग्रन्था: मान्या माहात्म्यमुत्तमम् ॥

Tamil Transliteration
Ozhukkaththu Neeththaar Perumai Vizhuppaththu
Ventum Panuval Thunivu.

Explanations
श्लोक #२२
निराशस्य मुने: श्रैष्ठयगणनं 'जीवयकोटय: ।
कति जाता मृताश्चे'ति गणनेन समं भवेत् ॥

Tamil Transliteration
Thurandhaar Perumai Thunaikkoorin Vaiyaththu
Irandhaarai Ennikkon Tatru.

Explanations
श्लोक #२३
विज्ञाय मोक्षभवयो: संभवं सुखदु:खयो: ।
संन्यासं भजतां मुक्त्यै प्रभावो बहुमन्यते ॥

Tamil Transliteration
Irumai Vakaidherindhu Eentuaram Poontaar
Perumai Pirangitru Ulaku.

Explanations
श्लोक #२४
धैर्याङ्कुशेन् संयम्य गजान् पञ्चेन्द्रियात्मकान् ।
य: पालयत्ययं मोक्षफलकृद्वीजवद्भवेत् ॥

Tamil Transliteration
Uranennum Thottiyaan Oraindhum Kaappaan
Varanennum Vaippirkor Viththu.

Explanations
श्लोक #२५
आशापञ्चकमुक्तस्य गीयते शक्तिरुत्तमा ।
गौतमादात्तशापोऽत्र देवराजो निदर्शनम् ॥

Tamil Transliteration
Aindhaviththaan Aatral Akalvisumpu Laarkomaan
Indhirane Saalung Kari.

Explanations
श्लोक #२६
सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनै: ।
ये कुर्वन्त्युत्तमास्ते स्यु: अन्येत्वधम मध्यमा: ॥

Tamil Transliteration
Seyarkariya Seyvaar Periyar Siriyar
Seyarkariya Seykalaa Thaar.

Explanations
श्लोक #२७
रूपगान्धरसादीनां तन्मात्राणां विधां भुवि ।
जानाति य: प्रपञ्चोऽयं वशे तस्य भविष्यति ॥

Tamil Transliteration
Suvaioli Ooruosai Naatramendru Aindhin
Vakaidherivaan Katte Ulaku.

Explanations
श्लोक #२८
यतोक्तधर्मनिष्ठानां यतीनां महिमादिकम् ।
मन्त्रादि सहितैर्वेदवाक्यैरेव निरूप्यते ॥

Tamil Transliteration
Niraimozhi Maandhar Perumai Nilaththu
Maraimozhi Kaatti Vitum.

Explanations
श्लोक #२९
गुणपर्वतमारूढा: मुनय: कुपिता यदि ।
क्षणिकोऽपि स दुर्वारफल:शान्तिप्रसादने ॥

Tamil Transliteration
Kunamennum Kundreri Nindraar Vekuli
Kanameyum Kaaththal Aridhu.

Explanations
श्लोक #३०
सर्वभूतदयासान्द्रा: ये तु धर्मपरायणा: ।
त एव ब्राह्मणा: प्रोक्ता: यतय: संशितव्रता ॥

Tamil Transliteration
Andhanar Enpor Aravormar Revvuyir Kkum
Sendhanmai Poontozhuka Laan.

Explanations
🡱