आन्तरवैरम्

Verses

श्लोक #८८१
रोगप्रदे यदि जलच्छाये त्याज्ये यथा जनै: ।
ज्ञातयो दु:खदास्तद्वत् त्यज्या ह्यान्तरवैरिण: ॥

Tamil Transliteration
Nizhalneerum Innaadha Innaa Thamarneerum
Innaavaam Innaa Seyin.

Explanations
श्लोक #८८२
असितुल्यान् व्यक्तशत्रून् दृष्ट्‍वा भीति: कुतो वृथा ।
बन्धुवेषान् गूढशत्रून् दृष्ट्‍वा मेतव्य मेव हि ॥

Tamil Transliteration
Vaalpola Pakaivarai Anjarka Anjuka
Kelpol Pakaivar Thotarpu.

Explanations
श्लोक #८८३
गूढशत्रुभयादात्मरक्षणं युज्यते सदा ।
अन्यथा नाशमाप्‍नोति सूचीच्छिन्नघटो यथा ॥

Tamil Transliteration
Utpakai Anjiththar Kaakka Ulaivitaththu
Matpakaiyin Maanath Therum.

Explanations
श्लोक #८८४
असंस्कृतमनस्केन गूढवैरं भवेद्यदि ।
बन्धुनाशकरान् दोषान् तदा प्राप्‍नोत्ययं जन: ॥

Tamil Transliteration
Manamaanaa Utpakai Thondrin Inamaanaa
Edham Palavum Tharum.

Explanations
श्लोक #८८५
बान्धव्यमूलकं गूढवैरं भवेद्यदि: ।
मरणान्तानि दु:खानि लभते तत एव स: ॥

Tamil Transliteration
Uralmuraiyaan Utpakai Thondrin Iralmuraiyaan
Edham Palavum Tharum.

Explanations
श्लोक #८८६
स्वाश्रितेष्वान्तरं वैरं य: कश्चित्कुरुते यदि ।
न तस्य मरणाभावो भविष्यति कदाचन ॥

Tamil Transliteration
Ondraamai Ondriyaar Katpatin Egngnaandrum
Pondraamai Ondral Aridhu.

Explanations
श्लोक #८८७
बहिर्यथा ताम्रखण्डौ युक्तौ स्यातां न चान्तरा ।
तथाऽन्त:शत्रवोऽन्योन्यं बहिर्युक्तौ न वै हृदा ॥

Tamil Transliteration
Seppin Punarchchipol Kootinum Kootaadhe
Utpakai Utra Kuti.

Explanations
श्लोक #८८८
अन्तर्विरोधिनां वंशो बलहीन: क्रमाद् भवेत् ।
अय:पिण्ड: कृपाणेन घृष्टो नाशं व्रजेद्यथा ॥

Tamil Transliteration
Aramporudha Ponpolath Theyum Uramporudhu
Utpakai Utra Kuti.

Explanations
श्लोक #८८९
स्वल्पमप्यान्तरं वैरं लोके भग्नतिलोपमम् ।
कुलनाशकरानिष्टं महान्तं जनयेत् किल ॥

Tamil Transliteration
Etpaka Vanna Sirumaiththe Aayinum
Utpakai Ulladhaang Ketu.

Explanations
श्लोक #८९०
लोके भिन्नमनस्तत्त्वैर्मानवैस्सह जीवनम् ।
एकत्रैव गृहे सर्पै: सहवाससमं भवेत् ॥

Tamil Transliteration
Utampaatu Ilaadhavar Vaazhkkai Kutangarul
Paampotu Utanurain Thatru.

Explanations
🡱