राजसेवा

Verses

श्लोक #६९१
सचिवो नातिदूरे स्यात् राज्ञो नात्यन्तसन्निधौ ।
शैत्यबाधानिवृत्त्यर्थं यथाग्निकटं गत: ॥

Tamil Transliteration
Akalaadhu Anukaadhu Theekkaaivaar Polka
Ikalvendharch Cherndhozhuku Vaar.

Explanations
श्लोक #६९२
राजवाञ्छितवस्तूनि स्वयं लब्धुमानिच्छते ।
मान्त्रिणे पार्थिवो दद्यादखिलं तेन वाञ्छितम् ॥

Tamil Transliteration
Mannar Vizhaipa Vizhaiyaamai Mannaraal
Manniya Aakkan Tharum.

Explanations
श्लोक #६९३
आत्मरक्षणवाञ्छा चेत् राजाप्रीतिं तु मा भज ।
अप्रसन्ने महिपाले न शक्यं तस्य सांत्वनम् ॥

Tamil Transliteration
Potrin Ariyavai Potral Katuththapin
Thetrudhal Yaarkkum Aridhu.

Explanations
श्लोक #६९४
राज्ञि पश्यति चान्येषां श्रोत्रयोर्गुप्तभाषणम् ।
सहान्यैर्हास्यवचनं प्रयोक्तव्यं न मन्त्रिणा ॥

Tamil Transliteration
Sevichchollum Serndha Nakaiyum Aviththozhukal
Aandra Periyaa Rakaththu.

Explanations
श्लोक #६९५
रहस्यं भाषते राजा यद्यन्येर्नैव तच्छुणु ।
प्रश्नं न कुर्यात् किं वेति तेनोक्तं चेत् तदा श्रृणु ॥

Tamil Transliteration
Epporulum Oraar Thotaraarmar Rapporulai
Vittakkaal Ketka Marai.

Explanations
श्लोक #६९६
ज्ञात्वेङ्गितं च कालं च भूपतेर्यत्‍तु वाञ्छितम् ।
अनिराकरणीयं तत् मन्त्री बूयान्मनोहरम् ॥

Tamil Transliteration
Kuripparindhu Kaalang Karudhi Veruppila
Ventupa Vetpach Cholal.

Explanations
श्लोक #६९७
पृष्टोऽप्यर्थसम्युक्तं वाक्यं बूयान्महीपतौ ।
पृष्टोऽपि व्यर्थवचनं न वदेत् सचिव : स्वयम् ॥

Tamil Transliteration
Vetpana Solli Vinaiyila Egngnaandrum
Ketpinum Sollaa Vital.

Explanations
श्लोक #६९८
'कनिष्ठो वयसा बन्धुभूतोऽय' मिति भूपतौ ।
निर्लक्ष्यभावमुत्सृज्य दीयतां स्थानगौरवम् ॥

Tamil Transliteration
Ilaiyar Inamuraiyar Endrikazhaar Nindra
Oliyotu Ozhukap Patum.

Explanations
श्लोक #६९९
राजविश्वासपात्रोऽहमित्यनेनैव हेतुना ।
अनिष्टं भूपतेर्नैव कुर्यान्मन्त्री विशुद्धधी: ॥

Tamil Transliteration
Kolappattem Endrennik Kollaadha Seyyaar
Thulakkatra Kaatchi Yavar.

Explanations
श्लोक #७००
'चिरात् परिचितो राजा ममे'ति ममतापर: ।
मन्त्री स्वातन्त्र्यमालम्ब्य नानिष्टं कार्यमाचरेत् ॥

Tamil Transliteration
Pazhaiyam Enakkarudhip Panpalla Seyyum
Kezhudhakaimai Ketu Tharum.

Explanations
🡱