दौत्यम्

Verses

श्लोक #६८१
बन्धुप्रीति: कुलीनत्वं राजवाञ्छितसद्‍गुणा: ।
अतैर्विशेषणैर्युक्तो दूतो भवितुमर्हति ॥

Tamil Transliteration
Anputaimai Aandra Kutippiraththal Vendhavaam
Panputaimai Thoodhuraippaan Panpu.

Explanations
श्लोक #६८२
विमृश्य वाक्यकथनपाटवं ज्ञानमार्जवम् ।
राजप्रीतिरिमे दूतो त्रय: स्वाभाविका गुणा: ॥

Tamil Transliteration
Anparivu Aaraaindha Solvanmai Thoodhuraippaarkku
Indri Yamaiyaadha Moondru.

Explanations
श्लोक #६८३
निजराजजयोपायकथनं परभूपतौ ।
दूतस्य लक्षणं नीतिशास्त्रज्ञत्वं निगद्यते ॥

Tamil Transliteration
Noolaarul Noolvallan Aakudhal Velaarul
Vendri Vinaiyuraippaan Panpu.

Explanations
श्लोक #६८४
विमर्शसहिता विद्या रूपं स्वाभाविकी मति: ।
एतत्त्रितयसम्पन्नो दौत्यकर्म समाचरेत् ॥

Tamil Transliteration
Arivuru Vaaraaindha Kalviim Moondran
Serivutaiyaan Selka Vinaikku.

Explanations
श्लोक #६८५
ग्रथयित्वा बहून् शब्दानपशब्दानपोह्य च ।
पत्युएमनोऽनुकूलं यो वक्ति दूत: स कथ्यते ॥

Tamil Transliteration
Thokach Chollith Thoovaadha Neekki Nakachcholli
Nandri Payappadhaan Thoodhu.

Explanations
श्लोक #६८६
नितीज्ञा: स्फुटवक्ता च धैर्यवान् रिपुसन्निधौ ।
कालानुकूलप्रज्ञावन् दूत: स्यात् शास्त्रसम्मत: ॥

Tamil Transliteration
Katrukkan Anjaan Selachchollik Kaalaththaal
Thakkadhu Arivadhaam Thoodhu.

Explanations
श्लोक #६८७
कर्तव्यार्थपरिज्ञाता तत्कृतौ देशकालवित् ।
विमृश्य कथनीयार्थवक्ता स्याद् दूतसत्तम: ॥

Tamil Transliteration
Katanarindhu Kaalang Karudhi Itanarindhu
Enni Uraippaan Thalai.

Explanations
श्लोक #६८८
अर्थकामोष्वनासक्ति: सर्वदा साह्यकारिता ।
मनोदार्ढ्य च दूतानां लक्षणं प्रोच्यते बुधै: ॥

Tamil Transliteration
Thooimai Thunaimai Thunivutaimai Immoondrin
Vaaimai Vazhiyuraippaan Panpu.

Explanations
श्लोक #६८९
देहवाक्यं प्रमाद्यापि न बूयोद्योऽरिसन्निधौ ।
राजवार्तामन्यराज्ञि वक्तुं युक्त: स एव हि ॥

Tamil Transliteration
Vitumaatram Vendharkku Uraippaan Vatumaatram
Vaaiseraa Vanka Navan.

Explanations
श्लोक #६९०
शत्रुबाधामवाप्तोऽपि निर्भय: शत्रुमन्निधौ ।
प्रतिप्रभाववक्ता य: तं दूतं ब्रुवते बुधा: ॥

Tamil Transliteration
Irudhi Payappinum Enjaadhu Iraivarku
Urudhi Payappadhaam Thoodhu.

Explanations
🡱