इङ्गितपरिज्ञानम्

Verses

श्लोक #७०१
मुखनेत्रगतैर्भवै: अनुक्तं चान्तराश्यम् ।
यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥

Tamil Transliteration
701 Kooraamai Nokkake Kuripparivaan Egngnaandrum
Maaraaneer Vaiyak Kani.

Explanations
श्लोक #७०२
परिचगतं भावमिङ्गितै: संशयं विना ।
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥

Tamil Transliteration
Aiyap Pataaadhu Akaththadhu Unarvaanaith
Theyvaththo Toppak Kolal.

Explanations
श्लोक #७०३
मुखनेत्रस्पन्दनादिबाह्यचिह्ने: पराशयम् ।
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥

Tamil Transliteration
Kurippir Kurippunar Vaarai Uruppinul
Yaadhu Kotuththum Kolal.

Explanations
श्लोक #७०४
परभावपरिज्ञाता चेङ्गितैर्भाषणादृते ।
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥

Tamil Transliteration
Kuriththadhu Kooraamaik Kolvaaro Tenai
Uruppo Ranaiyaraal Veru.

Explanations
श्लोक #७०५
मुखनेत्रगतं चिह्नं दृष्‍ट्वान्यस्य मनोगतिम् ।
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥

Tamil Transliteration
Kurippir Kurippunaraa Vaayin Uruppinul
Enna Payaththavo Kan?.

Explanations
श्लोक #७०६
वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा ।
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥

Tamil Transliteration
Atuththadhu Kaattum Palingupol Nenjam
Katuththadhu Kaattum Mukam.

Explanations
श्लोक #७०७
'जडं मुखं ज्ञानशून्य'मिति वादो न युज्यते ।
पुरुषस्य सुखं दु:खं ज्ञात्वा स्वेन प्रकाशनात् ॥

Tamil Transliteration
Mukaththin Mudhukkuraindhadhu Unto Uvappinum
Kaayinum Thaanmun Thurum.

Explanations
श्लोक #७०८
इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठत: ।
यो वेत्ति हृदयं तस्मिन् दु:खस्य कथनं वृथा ॥

Tamil Transliteration
Mukamnokki Nirka Amaiyum Akamnokki
Utra Thunarvaarp Perin.

Explanations
श्लोक #७०९
नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत् ।
सदसद्भावमन्यस्य तेन जानाति भूपति: ॥

Tamil Transliteration
Pakaimaiyum Kenmaiyum Kannuraikkum Kannin
Vakaimai Unarvaarp Perin.

Explanations
श्लोक #७१०
'परभावपरिज्ञाने वयं निशितबुद्धय:' ।
इति वक्तुं स शक्त: स्यात् दृष्ट्या यो वेद् चाशयम् ॥

Tamil Transliteration
Nunniyam Enpaar Alakkungol Kaanungaal
Kannalladhu Illai Pira.

Explanations
🡱