भार्यानुवर्तनम्

Verses

श्लोक #९०१
भार्यावचनकारी न लभते फलमुत्तमम् ।
भार्यानुसरणं लक्ष्यसाधने बाधकं भवेत् ॥

Tamil Transliteration
Manaivizhaivaar Maanpayan Eydhaar Vinaivizhaiyaar
Ventaap Porulum Adhu.

Explanations
श्लोक #९०२
लक्ष्यमुत्सृज्य कामार्थं भार्यावचनकारिभि: ।
लब्धं वित्तं भवेत्तेषां नूनं लज्जाप्रदायकम् ॥

Tamil Transliteration
Penaadhu Penvizhaivaan Aakkam Periyadhor
Naanaaka Naanuth Tharum.

Explanations
श्लोक #९०३
आत्मगौरवमुत्सृज्य य: पत्न्यां भीतिमान् भवेत् ।
अतथाभूतमहतामग्रे लज्जां स विन्दते ॥

Tamil Transliteration
Illaalkan Thaazhndha Iyalpinmai Egngnaandrum
Nallaarul Naanuth Tharum.

Explanations
श्लोक #९०४
भार्याभीरुर्न लभते लोकान्तरसुखं स्थिरम् ।
कार्यनिर्वाहसामर्थ्यं न तस्य श्‍लाघ्यते बुधै: ॥

Tamil Transliteration
Manaiyaalai Anjum Marumaiyi Laalan
Vinaiyaanmai Veereydha Lindru.

Explanations
श्लोक #९०५
भार्याभीरुर्महात्मभ्यो बहुभ्यश्च निजेच्छया ।
स तु स्वीयधनं चापि दातुं भीतिमवाप्‍नुयात् ॥

Tamil Transliteration
Illaalai Anjuvaan Anjumar Regngnaandrum
Nallaarkku Nalla Seyal.

Explanations
श्लोक #९०६
देवभॊगमवाप्यापि नायं प्राप्‍नोति गौरवम् ।
रम्यहस्तयुतां भार्यां दृष्ट्वा य: कातरो भवेत् ॥

Tamil Transliteration
Imaiyaarin Vaazhinum Paatilare Illaal
Amaiyaardhol Anju Pavar.

Explanations
श्लोक #९०७
भार्यायां दास्यकृत्येन जीवतां पौरुषादपि ।
स्त्रीणां लज्जासमेतानां स्त्रीत्वमेव विशिष्यते ॥

Tamil Transliteration
Penneval Seydhozhukum Aanmaiyin Naanutaip
Penne Perumai Utaiththu.

Explanations
श्लोक #९०८
भार्यावचनकर्ता तु स्वमित्रेभ्योऽपि कांक्षितम् ।
न स्यात्पूरयिंतु शक्त: कुर्याद्धर्मान् न शाश्वतान् ॥

Tamil Transliteration
Nattaar Kuraimutiyaar Nandraatraar Nannudhalaal
Pettaangu Ozhuku Pavar.

Explanations
श्लोक #९०९
धर्मकार्यं तन्निधानवित्तार्जनविधिं तथा ।
काम्यकर्माणि कर्तुं च पत्‍नीदासो न शक्‍नुयात् ॥

Tamil Transliteration
Aravinaiyum Aandra Porulum Piravinaiyum
Peneval Seyvaarkan Il.

Explanations
श्लोक #९१०
ऋजुपूतमनस्कानां श्रेष्ठस्थानमुपेयुषाम् ।
पत्‍नीदास्यकराज्ञानां सर्वथा न भविष्यति ॥

Tamil Transliteration
Enserndha Nenjath Thitanutaiyaarkku Egngnaandrum
Penserndhaam Pedhaimai Il.

Explanations
🡱