पण्याङ्गना

Verses

श्लोक #९११
हार्दप्रेम विना वित्तहेतो: प्रीतिं करोति या ।
दास्यास्तस्या रम्यवाक्यं दद्याद् व्यसनमन्तत:

Tamil Transliteration
Anpin Vizhaiyaar Porulvizhaiyum Aaidhotiyaar
Insol Izhukkuth Tharum.

Explanations
श्लोक #९१२
धनलाभानुसरेण ब्रूवतीनां प्रियं वच: ।
स्‍नेहं निर्गुणदसीनां विमृश्य विसृजेन्नर: ॥

Tamil Transliteration
Payandhookkip Panpuraikkum Panpin Makalir
Nayandhookki Nallaa Vital.

Explanations
श्लोक #९१३
पण्यस्त्रीणामर्थहेतो: कृत्रिमालिङ्गनं तु यत् ।
तमोवृतस्थले नूत्‍नप्रेतालिङ्गनवद्भवेत् ॥

Tamil Transliteration
Porutpentir Poimmai Muyakkam Iruttaraiyil
Edhil Pinandhazheei Atru.

Explanations
श्लोक #९१४
अर्थमात्रैकलक्ष्यणां दासीनां कपटं सुखम् ।
नाद्रियन्ते धर्ममार्गविमर्शनपरा बुधा: ॥

Tamil Transliteration
Porutporulaar Punnalan Thoyaar Arutporul
Aayum Arivi Navar.

Explanations
श्लोक #९१५
स्वभावज्ञानसहिता: शास्त्रज्ञानेन चान्विता: ।
सर्वस्वाम्याङ्गनाभोगं कृत्रिमं न हि वृण्वते ॥

Tamil Transliteration
Podhunalaththaar Punnalam Thoyaar Madhinalaththin
Maanta Arivi Navar.

Explanations
श्लोक #९१६
पण्यस्त्रीणां छलं प्रेम यच्छन्तीनां जनान् प्रति ।
भुजौ रूपमदान्धानां न स्पृशेयुर्गुणैषिण: ॥

Tamil Transliteration
Thannalam Paarippaar Thoyaar Thakaiserukkip
Punnalam Paarippaar Thol.

Explanations
श्लोक #९१७
कृत्वाऽन्यं हृदि कायेन यच्छन्तीनां स्वसङ्गमम् ।
वारस्त्रीणां भुजौ चित्तदार्ढ्यहीना: स्पृशन्त्यहो ॥

Tamil Transliteration
Nirainenjam Illavar Thoivaar Piranenjir
Penip Punarpavar Thol.

Explanations
श्लोक #९१८
कुलटाभिर्वञ्चिकाभि: सहालिङ्गनकर्म तु ।
नृणा विवेकशून्यानां भूतं प्राणहरं भवेत् ॥

Tamil Transliteration
Aayum Arivinar Allaarkku Anangenpa
Maaya Makalir Muyakku.

Explanations
श्लोक #९१९
चारित्र्यमात्रशून्यानां दासीनां मधुरो भुज: ।
मूढाधमजनप्राप्यनिरयेन समो भवेत् ॥

Tamil Transliteration
Varaivilaa Maanizhaiyaar Mendhol Puraiyilaap
Pooriyarkal Aazhum Alaru.

Explanations
श्लोक #९२०
द्विमनस्का वारनारी द्यूतो मद्यं मदप्रदम् ।
त्रिभिरेतैर्युतं मर्त्य विमुञ्चेत् पद्मसम्भवा ॥

Tamil Transliteration
920 Irumanap Pentirum Kallum Kavarum
Thiruneekkap Pattaar Thotarpu.

Explanations
🡱