प्रीति:

Verses

श्लोक #७१
अर्गलं नास्ति हि प्रीते: प्रीतानामश्रुबिन्दव: ।
प्रकाशयन्ति सर्वेषां प्रीतिमन्त:स्थितामपि ॥

Tamil Transliteration
Anpirkum Unto Ataikkundhaazh Aarvalar
Punkaneer Poosal Tharum.

Explanations
श्लोक #७२
नर: प्रेम्णा विरहित्: सर्वमात्मार्थमिच्छति ।
प्रेमवान् स्वशरीरं च परार्थमिति मन्यते ॥

Tamil Transliteration
Anpilaar Ellaam Thamakkuriyar Anputaiyaar
Enpum Uriyar Pirarkku.

Explanations
श्लोक #७३
सर्वत्र प्रियभावेन कुर्वन् जीवनमात्मन: ।
जीवस्य देहसम्बन्धफलं पूर्णमिहाश्‍नुते ॥

Tamil Transliteration
Anpotu Iyaindha Vazhakkenpa Aaruyirkku
Enpotu Iyaindha Thotarpu.

Explanations
श्लोक #७४
करुते स्वजनप्रेम सव सौहार्दजीवनम् ।
तदेव वर्धयेत् स्नेहमधिकं सर्वजन्तुषु ॥

Tamil Transliteration
Anpu Eenum Aarvam Utaimai Adhueenum
Nanpu Ennum Naataach Chirappu.

Explanations
श्लोक #७५
प्रेमार्द्रहृदयो यस्तु वर्तसे स्वीयबन्धुषु ।
सोऽत्र कीर्ति सुखं चैत्य स्वर्गलोके सुखं वसेत् ॥

Tamil Transliteration
Anputru Amarndha Vazhakkenpa Vaiyakaththu
Inputraar Eydhum Sirappu.

Explanations
श्लोक #७६
साधनं धर्ममात्रस्य प्रेमेति कथनं वृथा ।
अधर्मवर्जनेऽप्येतत् साधनं वस्तुतत्त्वत: ॥

Tamil Transliteration
Araththirke Anpusaar Penpa Ariyaar
Maraththirkum Aqdhe Thunai.

Explanations
श्लोक #७७
निरस्थिकान् कीटगणान् आतपो बाघते यथा ।
जीवं प्रेम्णा विरहितं तथा धर्मोपि बाघते ॥

Tamil Transliteration
Enpi Ladhanai Veyilpolak Kaayume
Anpi Ladhanai Aram.

Explanations
श्लोक #७८
महीरुहस्य शुष्कस्य मरौ पल्लवजन्मवत् ।
गृहेषु हृदये प्रेम् विना जीवन् मुच्यते ॥

Tamil Transliteration
Anpakath Thillaa Uyirvaazhkkai Vanpaarkan
Vatral Marandhalirth Thatru.

Explanations
श्लोक #७९
देहान्तरङ्गभूतेन प्रेम्णा र्हितदेहिनाम् ।
बाहयाङ्गसामवायेन फलं नैव भवेद् ध्रुवम् ॥

Tamil Transliteration
Puraththurup Pellaam Evanseyyum Yaakkai
Akaththuruppu Anpi Lavarkku.

Explanations
श्लोक #८०
स देहो जीवसहित्: य: प्रेमवशमागत: ।
चर्मावृतास्थिकृट:स्यात् प्रेम्णा विरहितस्तु य: ॥

Tamil Transliteration
Anpin Vazhiyadhu Uyirnilai Aqdhilaarkku
Enpudhol Porththa Utampu.

Explanations
🡱