पुत्रभाग्यम्

Verses

श्लोक #६१
शास्त्रानुगतबुद्धीनां पुत्राणां लाभ एव तु ।
लव्धव्येषु महद्‍भाग्यम् अन्यन्नेह प्रशस्यते ॥

Tamil Transliteration
Perumavatrul Yaamarivadhu Illai Arivarindha
Makkatperu Alla Pira.

Explanations
श्लोक #६२
निर्दुष्टगुणसम्पन्नं पुत्रं प्राप्नोति यो नर: ।
दु:खानि तं न बाधन्ते भाविजन्मसु सप्तसु ॥

Tamil Transliteration
Ezhupirappum Theeyavai Theentaa Pazhipirangaap
Panputai Makkat Perin.

Explanations
श्लोक #६३
तनयेन पितु: स्वर्गलोकार्थे दानकारणात् ।
पुत्रं स्वार्जितवित्तेन समं वै मन्यते पिता ॥

Tamil Transliteration
Thamporul Enpadham Makkal Avarporul
Thamdham Vinaiyaan Varum.

Explanations
श्लोक #६४
दत्तं यत् पुत्र हस्तेन सामान्यमपि भोजनम् ।
अमृतादधिकं तत्तु वर्तते मधुरं पितु: ॥

Tamil Transliteration
Amizhdhinum Aatra Inidhedham Makkal
Sirukai Alaaviya Koozh.

Explanations
श्लोक #६५
पुत्रदेहपरिष्वङ्गो देहानन्दं विवर्धयेत् ।
जनयेच्छ्रवणानन्दं तेषां स्खलितभाषितम् ॥

Tamil Transliteration
Makkalmey Theental Utarkinpam Matru Avar
Sorkettal Inpam Sevikku.

Explanations
श्लोक #६६
अस्पष्टमधुरं पुत्रभाषितं श्रृणोति य: ।
स एव कथयेत् रम्यं वीणावेण्वादि वादितम् ॥

Tamil Transliteration
Kuzhal Inidhu Yaazhinidhu Enpadham Makkal
Mazhalaichchol Kelaa Thavar.

Explanations
श्लोक #६७
पिता विद्याप्रदानेन पण्डिताग्रेसरं सुतम् ।
यदि कुर्यात्‌सुतस्यैतत् महत् साह्यमुदीर्यते ॥

Tamil Transliteration
Thandhai Makarkaatrum Nandri Avaiyaththu
Mundhi Iruppach Cheyal.

Explanations
श्लोक #६८
विद्यावन्तं सुतं दृष्टवा मोदते न पिता परम् ।
अधिकं तेन तुष्यन्ति सर्वे भूतलवासिन: ॥

Tamil Transliteration
Thammindham Makkal Arivutaimai Maanilaththu
Mannuyirk Kellaam Inidhu.

Explanations
श्लोक #६९
'पुत्रस्ते गुणवान् विद्वान्' इति वाक्यं महात्मनाम् ।
श्रुत्वैव जननी तस्य जननादपि तुष्यति ॥

Tamil Transliteration
Eendra Pozhudhin Peridhuvakkum Thanmakanaich
Chaandron Enakketta Thaai.

Explanations
श्लोक #७०
किंवा तप: कृतं पित्रा प्राप्तुमेतादृरां सुतम् ।
इति लोकै: स्तुत्: पुत्र: पितु: स्यादुपकारक:

Tamil Transliteration
Makandhandhaikku Aatrum Udhavi Ivandhandhai
Ennotraan Kol Enum Sol.

Explanations
🡱