नीतिपरिपालनम्

Verses

श्लोक #५४१
पक्षपातं विना राज्ञा माध्यस्थ्यमवलम्बता ।
यथाशास्त्रं दण्डदानं नीतिपालनमुच्यते ॥

Tamil Transliteration
Orndhukan Notaadhu Iraipurindhu Yaarmaattum
Therndhusey Vaqdhe Murai.

Explanations
श्लोक #५४२
लोके जीवगणा: सर्वे वर्तन्ते वृष्टिकांक्षुण: ।
देशे जनास्तथा राज्ञ: कांक्षन्ते नीतिपालनम् ॥

Tamil Transliteration
Vaanokki Vaazhum Ulakellaam Mannavan
Kol Nokki Vaazhung Kuti.

Explanations
श्लोक #५४३
विप्रप्रवर्तितं वेदं धर्मं वेदेषु बोधितम् ।
लक्ष्यीकृत्य न्याय्यमार्गे रक्षणं राजलक्षणम् ॥

Tamil Transliteration
Andhanar Noorkum Araththirkum Aadhiyaai
Nindradhu Mannavan Kol.

Explanations
श्लोक #५४४
स्ववशे मानवान् कृत्वा रक्षन्तं न्याय्यवर्त्मनि ।
महीपतिं प्रजा: सर्वा: प्रेक्षन्ते प्रीतिपूर्वकम् ॥

Tamil Transliteration
Kutidhazheeik Kolochchum Maanila Mannan
Atidhazheei Nirkum Ulaku.

Explanations
श्लोक #५४५
नीतिशास्त्रानुरोधेन रक्षतो धर्मवर्त्मना ।
राज्ञो देशे कालवृष्टि: सस्यावृद्धिश्च जायते ॥

Tamil Transliteration
Iyalpulik Kolochchum Mannavan Naatta
Peyalum Vilaiyulum Thokku.

Explanations
श्लोक #५४६
शूलमात्रेण भूपालो जयं युद्धे न विन्दते ।
लभते नीतिदण्डेन जयं, दण्डो ऋजुर्यदि ॥

Tamil Transliteration
Velandru Vendri Tharuvadhu Mannavan
Koladhooung Kotaa Thenin.

Explanations
श्लोक #५४७
नीतिदण्डेन सकलं जगद्य: पाति पार्थिव: ।
स एव नीतिदण्डस्तं पालयेन्नात्र संशय: ॥

Tamil Transliteration
Iraikaakkum Vaiyakam Ellaam Avanai
Muraikaakkum Muttaach Cheyin.

Explanations
श्लोक #५४८
जनानां सुलभो भूत्वा तेषां श्रुत्वा च वाञ्छितम् ।
अयच्छन् पार्थिवो नीतिं सापवादो विनश्यति ॥

Tamil Transliteration
Enpadhaththaan Oraa Muraiseyyaa Mannavan
Thanpadhaththaan Thaane Ketum.

Explanations
श्लोक #५४९
शत्रुभ्यो रक्षणं नृणां, दण्डनादपराधिनाम् ।
पापापनोदनं, राज्ञां धर्म एव न पापदम् ॥

Tamil Transliteration
Kutipurang Kaaththompik Kutram Katidhal
Vatuvandru Vendhan Thozhil.

Explanations
श्लोक #५५०
मृतिदण्डप्रदानं तु पापिनामाततायिनाम् ।
तृणानिर्मूलनसमं रूढसस्याभिवृद्धये ॥

Tamil Transliteration
Kolaiyir Kotiyaarai Vendhoruththal Paingoozh
Kalaikat Tadhanotu Ner.

Explanations
🡱