अनीत्यापालनम्

Verses

श्लोक #५५१
जनहिंसापरो राजा न्यायातीतपदानुगा: ।
निर्घुणाद् घातकाच्चापि भुवि क्रूरतमो मत: ॥

Tamil Transliteration
Kolaimerkon Taarir Kotidhe Alaimerkontu
Allavai Seydhozhukum Vendhu.

Explanations
श्लोक #५५२
नीत्या पालयता राज्ञा प्रजाभ्यो वित्तयाचनम् ।
चोरेण शूलिना पान्थात् वित्तचौर्यसमं मतम् ॥

Tamil Transliteration
Velotu Nindraan Ituven Radhupolum
Kolotu Nindraan Iravu.

Explanations
श्लोक #५५३
देशे दिने दिने जाताननर्थान् विमृशन् नृप: ।
परिहारमकुर्वाण: क्षीणराज्य: क्रमाद्भवेत् ॥

Tamil Transliteration
Naatorum Naati Muraiseyyaa Mannavan
Naatorum Naatu Ketum.

Explanations
श्लोक #५५४
भाव्यनर्थमनालोच्य न्याय्यमार्गविरोधत: ।
भूपस्य रक्षतो वित्तं नश्येत् तेन प्रजा अपि ॥

Tamil Transliteration
Koozhung Kutiyum Orungizhakkum Kolkotich
Choozhaadhu Seyyum Arasu.

Explanations
श्लोक #५५५
अधर्मपालनोद्‍भूतक्लेशभाजां नुणां भुवि ।
अश्रुपात: श्रियं राज्ञो नाशयेदायुधात्मना ॥

Tamil Transliteration
Allarpattu Aatraadhu Azhudhakan Neerandre
Selvaththaith Theykkum Patai.

Explanations
श्लोक #५५६
विन्दते सुस्थिरां कीर्ति भूपो धर्मेण पालयन् ।
अनीत्या पालयन् राजा नष्टकीर्तिर्भविष्यति ॥

Tamil Transliteration
Mannarkku Mannudhal Sengonmai Aqdhindrel
Mannaavaam Mannark Koli.

Explanations
श्लोक #५५७
दयाधून्यमहीपालपाल्यमाननृणां स्थितम् ।
वृष्टिहीनप्रदेशस्थजनास्थितिसमां विदु: ॥

Tamil Transliteration
Thuliyinmai Gnaalaththirku Etratre Vendhan
Aliyinmai Vaazhum Uyirkku.

Explanations
श्लोक #५५८
धर्ममार्गं समुल्लंघ्य रक्षत: पृथिवीपते: ।
देशे सतां तु दारिद्रयात् सम्पत्क्लेशाय कल्पते ॥

Tamil Transliteration
Inmaiyin Innaadhu Utaimai Muraiseyyaa
Mannavan Korkeezhp Patin.

Explanations
श्लोक #५५९
पयोधरा न वर्षन्ति काले वृष्टिश्च निष्फला ।
धर्म्य पन्थानमुल्लंघ्य नृपे शासति मेदिनीम् ॥

Tamil Transliteration
Muraikoti Mannavan Seyyin Uraikoti
Ollaadhu Vaanam Peyal.

Explanations
श्लोक #५६०
अरक्षति भुवं भूपे पथा न्यायानुरोधिना ।
विप्रा: क्षुतिं विस्मरेयु: न दद्यु: पशव: पय:

Tamil Transliteration
Aapayan Kundrum Arudhozhilor Noolmarappar
Kaavalan Kaavaan Enin.

Explanations
🡱