अवध:

Verses

श्लोक #३२१
प्राणिनामवधेनैव सर्वपुण्यफलं भवेत्।
हननात्प्राणिवर्गाणां सर्व पापफलं भवेत्॥

Tamil Transliteration
Aravinai Yaadhenin Kollaamai Koral
Piravinai Ellaan Tharum.

Explanations
श्लोक #३२२
लब्धं विभज्य भुक्त्वा तु यत्प्राणिपरिरक्षणम्।
शास्त्रकारोक्त धर्मेषु प्रशस्तमिदमीर्यते॥

Tamil Transliteration
Pakuththuntu Palluyir Ompudhal Noolor
Thokuththavatrul Ellaan Thalai.

Explanations
श्लोक #३२३
आद्यो निरुपमो धर्म: प्राणिनामवधो मत:।
विमृष्टे सत्यकथनं द्वितीयं स्थानमर्हति॥

Tamil Transliteration
Ondraaka Nalladhu Kollaamai Matradhan
Pinsaarap Poiyaamai Nandru.

Explanations
श्लोक #३२४
अकृत्वा प्राणिनां हत्यां लक्ष्यमार्गे प्रवर्तनम्।
मोक्षादिलोकजनक: सन्मार्ग इति मन्यते॥

Tamil Transliteration
Nallaaru Enappatuvadhu Yaadhenin Yaadhondrum
Kollaamai Soozhum Neri.

Explanations
श्लोक #३२५
अवधाख्यं वरं धर्मे य: सदा परिरक्षति।
संसारभीत्या सन्न्यास भाजिनोऽप्युत्तमो हि स:॥

Tamil Transliteration
Nilaianji Neeththaarul Ellaam Kolaianjik
Kollaamai Soozhvaan Thalai.

Explanations
श्लोक #३२६
अवधाख्ये वरे धर्मे विद्यमानस्य शाश्‍वतम्।
जीवितेऽग्रये कृतान्तोऽपि न विशेत् प्राणभक्षक:॥

Tamil Transliteration
Kollaamai Merkon Tozhukuvaan Vaazhnaalmel
Sellaadhu Uyirunnung Kootru.

Explanations
श्लोक #३२७
आत्मानो मरणं वापि जायतां प्राणिमूलकम्।
न कार्या प्राणिनां हत्या स्वात्मरक्षणमिच्छता॥

Tamil Transliteration
Thannuyir Neeppinum Seyyarka Thaanpiridhu
Innuyir Neekkum Vinai.

Explanations
श्लोक #३२८
जीवनां हत्यया श्रेष्ठं भाग्यं कामं भवेद् भॄशम्।
वधमूलगातं भाग्यं सन्त: पश्‍यन्ति गार्हितम्॥

Tamil Transliteration
Nandraakum Aakkam Peridheninum Saandrorkkuk
Kondraakum Aakkang Katai.

Explanations
श्लोक #३२९
वधदोषं विजानन्त: सन्तो हत्याकारन् जनान्।
कुलीनानपि चण्डालसमान् पश्‍यन्ति कर्मणा॥

Tamil Transliteration
Kolaivinaiya Raakiya Maakkal Pulaivinaiyar
Punmai Therivaa Rakaththu.

Explanations
श्लोक #३३०
रुग्णान् दरिद्रान् शास्त्रज्ञा: पश्‍यन्तो नीवजीवनान्।
"इमे जन्मान्तरे जघ्नु: प्राणा" नित्येव जानते॥

Tamil Transliteration
Uyir Utampin Neekkiyaar Enpa Seyir Utampin
Sellaaththee Vaazhkkai Yavar.

Explanations
🡱