अपकारत्याग:

Verses

श्लोक #३११
यश: पदे महाभाग्ये प्राप्तेऽपि परहिंसया।
अपकारमतिं त्यक्त्वा लक्ष्ये जीवन्ति साधव:॥

Tamil Transliteration
Sirappeenum Selvam Perinum Pirarkku Innaa
Seyyaamai Maasatraar Kol.

Explanations
श्लोक #३१२
विरोधादपकर्तुश्‍च प्राप्तेऽपि समयान्तरे।
अपकारमकृत्वैव लक्ष्ये तिष्ठन्ति साधव:॥

Tamil Transliteration
Karuththuinnaa Seydhavak Kannum Maruththinnaa
Seyyaamai Maasatraar Kol.

Explanations
श्लोक #३१३
कारणेन विना द्रोहं कुर्वतामपि देहिनाम्।
अपकारो न कर्तव्योनो चेत् दु:खं स विन्दति॥

Tamil Transliteration
Seyyaamal Setraarkkum Innaadha Seydhapin
Uyyaa Vizhuman Tharum.

Explanations
श्लोक #३१४
उपकृत्यापि श्त्रूणा मुपकारापकारयो:।
विस्मृति: साधुभिर्दत्तं दण्डनं स्याद्विरोधिषु॥

Tamil Transliteration
Innaasey Thaarai Oruththal Avarnaana
Nannayanj Cheydhu Vital.

Explanations
श्लोक #३१५
परदु:खं स्वदु:खेन समं मत्वापि तो जन:।
परान्न त्रायते तस्य तत्वज्ञानेन किं फलम्?॥

Tamil Transliteration
Arivinaan Aakuva Thunto Piridhinnoi
Thannoipol Potraak Katai.

Explanations
श्लोक #३१६
'अनेन कर्मणा दु:खं प्राणिनां भविता ध्रुवम्'।
इति निर्धारितात् कार्यात् सर्वदा विरतो भवेत्॥

Tamil Transliteration
Innaa Enaththaan Unarndhavai Thunnaamai
Ventum Pirankan Seyal.

Explanations
श्लोक #३१७
सर्वत्र सर्वदा किञ्चिदपि दु:खप्रदायकम्।
बुद्धिपूर्वे न कर्तव्यं स धर्म: परमो मत:॥

Tamil Transliteration
Enaiththaanum Egngnaandrum Yaarkkum Manaththaanaam
Maanaasey Yaamai Thalai.

Explanations
श्लोक #३१८
'ममेदं दु:खजनकमि'ति ज्ञात्वापि तादृशम्।
प्राणिनामितरेषां च कुतो वा कुर्वते जना:?॥

Tamil Transliteration
Thannuyirkaku Ennaamai Thaanarivaan Enkolo
Mannuyirkku Innaa Seyal.

Explanations
श्लोक #३१९
अपकारान् य: करोति पूर्वाह्णे परदेहिनाम्।
अपराह्णे तु दु:खानि स्वत एव भजन्ति तम्॥

Tamil Transliteration
Pirarkkinnaa Murpakal Seyyin Thamakku Innaa
Pirpakal Thaame Varum.

Explanations
श्लोक #३२०
परापकारो नो कार्य: निर्दु:खं वस्तुमिच्छता।
परदु:खकरा एव दु:खवन्तो भवन्ति हि॥

Tamil Transliteration
Noyellaam Noiseydhaar Melavaam Noiseyyaar
Noyinmai Ventu Pavar.

Explanations
🡱