unknown 34

Verses

श्लोक #३३१
अनित्येषु पदार्थेषु नित्यताया निरूपणात्।
मन्दबुद्धिर्यदि भवेत् निन्दितं तस्य जीवितम्॥

Tamil Transliteration
Nillaadha Vatrai Nilaiyina Endrunarum
Pullari Vaanmai Katai.

Explanations
श्लोक #३३२
आयान्ति सम्पदो लोका इव नाटकमन्दिरम्।
निर्यान्ति सम्पदो लोका इवान्ते नाटकालयात्॥

Tamil Transliteration
Kooththaattu Avaik Kuzhaath Thatre Perunjelvam
Pokkum Adhuvilin Thatru.

Explanations
श्लोक #३३३
अस्थिरं सर्वदा भाग्यं तद्भाग्यं यदि लभ्यते।
सद्यस्तेन स्थिरा धर्मा: कर्तव्या मोक्षमिच्छता॥

Tamil Transliteration
Arkaa Iyalpitruch Chelvam Adhupetraal
Arkupa Aange Seyal.

Explanations
श्लोक #३३४
कृपाणसदृशो भूत्वा दिवस: तत्त्ववित्तमान्।
विशस्य क्रमश: काले क्षीणप्रणाण् करोत्यहो॥

Tamil Transliteration
Naalena Ondrupor Kaatti Uyir Eerum
Vaaladhu Unarvaarp Perin.

Explanations
श्लोक #३३५
ऊर्ध्वश्वास: स्वलज्जिह्न: मृत्युबाधायुतो यदा।
न भवेत्त्वरया पूर्वे मोक्षार्थे धर्ममाचरेत्॥

Tamil Transliteration
Naachchetru Vikkulmel Vaaraamun Nalvinai
Mersendru Seyyap Patum.

Explanations
श्लोक #३३६
आसीत्पूर्वदिने कश्विदद्य सो‍ऽयं मृतोऽभवत्।
इत्यस्थिरत्वमाहात्म्य परीतं लोकजीवितम्॥

Tamil Transliteration
Nerunal Ulanoruvan Indrillai Ennum
Perumai Utaiththuiv Vulaku.

Explanations
श्लोक #३३७
क्षणिकं जीवनं मूढा न स्मरन्ति कदाचन।
चिन्तयन्ति परं नाना कोटिशो विषयान् वृथा॥

Tamil Transliteration
Orupozhudhum Vaazhvadhu Ariyaar Karudhupa
Kotiyum Alla Pala.

Explanations
श्लोक #३३८
द्विजे चाण्डं परित्यज्य व्योममार्गे गते सति।
द्विजस्याण्डेन सम्बन्धो य: स स्याज्जीवदेहयो:॥

Tamil Transliteration
Kutampai Thaniththu Ozhiyap Pulparan Thatre
Utampotu Uyiritai Natpu.

Explanations
श्लोक #३३९
जीवस्य मरणं लोके निद्रया सदृशं भवेत्।
पश्‍चात् प्रबोध तुल्यं स्यात् जीवस्य, जननं पुन:॥

Tamil Transliteration
Urangu Vadhupolunj Chaakkaatu Urangi
Vizhippadhu Polum Pirappu.

Explanations
श्लोक #३४०
रोगाधीनशरीरस्य कोणे जीव: स्थितोऽधिपै:।
व्याधिभिर्हिसितोऽद्यापि किं न लेभे स्थिरं गृहम्?॥

Tamil Transliteration
Pukkil Amaindhindru Kollo Utampinul
Thuchchil Irundha Uyirkku.

Explanations
🡱