क्रोधविजय:

Verses

श्लोक #३०१
अशक्ते कोपरहित: जितक्रोध इतीर्यते।
शक्ते क्रोधं जयतु वा मा वा स विषय: पर:॥

Tamil Transliteration
Sellitaththuk Kaappaan Sinangaappaan Allitaththuk
Kaakkinen Kaavaakkaal En?.

Explanations
श्लोक #३०२
शक्तेषु कोपकरणात् दण्डदु:खमिहाश्‍नुते।
अशक्ते कुपितो निन्दां पापं च लभते द्वयम्॥

Tamil Transliteration
Sellaa Itaththuch Chinandheedhu Sellitaththum
Iladhanin Theeya Pira.

Explanations
श्लोक #३०३
विस्मृत्य वर्तितव्यं तु सर्वत्र क्रोधमन्तरा।
क्रोधाद्भवन्ति दु:खानां परिणामास्त्वनेकधा॥

Tamil Transliteration
Maraththal Vekuliyai Yaarmaattum Theeya
Piraththal Adhanaan Varum.

Explanations
श्लोक #३०४
मुखे विकसं मनसि तुष्टिं क्रोधो विनाशयेत्।
तस्मात् क्रोधसम: शत्रु: को न्वस्ति भुवि देहिनाम्?॥

Tamil Transliteration
Nakaiyum Uvakaiyum Kollum Sinaththin
Pakaiyum Ulavo Pira.

Explanations
श्लोक #३०५
य आत्मरक्षणे व्यग्र: स कोपं परिवर्जयेत्।
अन्यथा शत्रु भूतोऽसौ नाशयेत् कोपशालिनम्॥

Tamil Transliteration
Thannaiththaan Kaakkin Sinangaakka Kaavaakkaal
Thannaiye Kollunj Chinam.

Explanations
श्लोक #३०६
आश्रयं नाशयेद्वह्नि: कोपाग्नि स्वाश्रितै: सह।
ज्ञानोपदेष्टन् दूरस्थान दहेन्नौकासमान् गुरून्॥

Tamil Transliteration
Sinamennum Serndhaaraik Kolli Inamennum
Emap Punaiyaich Chutum.

Explanations
श्लोक #३०७
वस्तुना कोपरूपेण स्वप्रभाव प्रकाशक:।
महीं ताडयते हस्त इव नृनं प्रबाध्यते॥

Tamil Transliteration
Sinaththaip Porulendru Kontavan Ketu
Nilaththaraindhaan Kaipizhaiyaa Thatru.

Explanations
श्लोक #३०८
चण्डज्वालासमेताग्निदाहेन सदृशीं व्यथाम्।
कुर्वत्यपि नरे क्रोधो न कार्यो यदि शक्यते॥

Tamil Transliteration
Inareri Thoivanna Innaa Seyinum
Punarin Vekulaamai Nandru.

Explanations
श्लोक #३०९
क्रोधं यस्तु महाप्राज्ञो मनस: संनिधापयेत्।
वाञ्छिता: सम्पद: सर्वा: सद्य एवाप्नुवन्ति तम्॥

Tamil Transliteration
Ulliya Thellaam Utaneydhum Ullaththaal
Ullaan Vekuli Enin.

Explanations
श्लोक #३१०
नरा: क्रोधवशं प्राप्ता मृतप्राया भवन्ति हि।
जितक्रोधा नरा: सर्वे मन्यन्ते योगिभि: समा:॥

Tamil Transliteration
Irandhaar Irandhaar Anaiyar Sinaththaith
Thurandhaar Thurandhaar Thunai.

Explanations
🡱