सेनादार्ढ्यम्

Verses

श्लोक #७७१
बहवोऽस्मत्पतेरग्रे हता: पाषाणतां गता: ।
अस्मद्‌भूपपुरो नैव स्थातव्यं भोश्च शात्रवा: ॥

Tamil Transliteration
Ennaimun Nillanmin Thevvir Palarennai
Munnindru Kalnin Ravar.

Explanations
श्लोक #७७२
अमोघं बाणमुत्सृज्य शशे प्राप्तो जयो वृथा ।
गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावह: ॥

Tamil Transliteration
Kaana Muyaleydha Ampinil Yaanai
Pizhaiththavel Endhal Inidhu.

Explanations
श्लोक #७७३
अरिभिस्सह निर्भीत्या योधनं वीरलक्षणम् ।
प्राप्ते खेदे रिपो: साह्यकर्ता वीर्यवतां वर: ॥

Tamil Transliteration
Peraanmai Enpa Tharukanon Rutrakkaal
Ooraanmai Matradhan Eqku.

Explanations
श्लोक #७७४
स्थितं शूलं गजे मुक्त्वा समीपस्थे गजान्तरे ।
अन्वेष्टाऽन्यस्य शूलस्य वक्ष:स्थं प्राप्य तुष्यति ॥

Tamil Transliteration
Kaivel Kalitrotu Pokki Varupavan
Meyvel Pariyaa Nakum.

Explanations
श्लोक #७७५
रिपुशूलागमं रोषात् पश्यतो नयानद्वयम् ।
सनिमेषं यदि भवेत् तत् पराजयलक्षणम् ॥

Tamil Transliteration
Vizhiththakan Velkona Teriya Azhiththimaippin
Ottandro Vanka Navarkku.

Explanations
श्लोक #७७६
निजोरसि मुखे बाणताडनं त्वनवाप्य तु ।
अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते ॥

Tamil Transliteration
Vizhuppun Pataadhanaal Ellaam Vazhukkinul
Vaikkumdhan Naalai Etuththu.

Explanations
श्लोक #७७७
स्थिरकीर्तिकृते युद्धे प्राणानपि विमुञ्चताम् ।
पादबद्धा शृङ्खला स्यात् अलङ्कारप्रयोजना ॥

Tamil Transliteration
Suzhalum Isaiventi Ventaa Uyiraar
Kazhalyaappuk Kaarikai Neerththu.

Explanations
श्लोक #७७८
प्राणान् तृणसमान् मत्वा प्रविशन्तो रणाङ्गणम् ।
वीरा भूपैर्वारिताश्च विरमन्ति न ते तत: ॥

Tamil Transliteration
Urinuyir Anjaa Maravar Iraivan
Serinum Seerkundral Ilar.

Explanations
श्लोक #७७९
स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छत: ।
वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि ॥

Tamil Transliteration
Izhaiththadhu Ikavaamaich Chaavaarai Yaare
Pizhaiththadhu Orukkir Pavar.

Explanations
श्लोक #७८०
स्वीयं भूपं चाश्रुपातपर्वकं शेदयन् भट: ।
मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम् ॥

Tamil Transliteration
Purandhaarkan Neermalkach Chaakirpin Saakkaatu
Irandhukol Thakkadhu Utaiththu.

Explanations
🡱