सैन्यप्रयोजनम्

Verses

श्लोक #७६१
चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम् ।
सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते ॥

Tamil Transliteration
Uruppamaindhu Ooranjaa Velpatai Vendhan
Verukkaiyul Ellaam Thalai.

Explanations
श्लोक #७६२
विपत्काले स्वयं शीर्णं भृत्वापि धृतिमत्तया ।
स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम् ॥

Tamil Transliteration
Ulaivitaththu Ooranjaa Vankan Tholaivitaththuth
Tholpataik Kallaal Aridhu.

Explanations
श्लोक #७६३
मृषका मिलिता: शब्दं कुर्वन्तु भुजगान्तिके ।
वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात् ॥

Tamil Transliteration
Oliththakkaal Ennaam Uvari Ela?ppakai
Naakam Uyirppak Ketum.

Explanations
श्लोक #७६४
अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं परै: ।
परम्परागता धैर्ययुता सेनेति कथ्यते ॥

Tamil Transliteration
Azhivindri Araipokaa Thaaki Vazhivandha
Vanka Nadhuve Patai.

Explanations
श्लोक #७६५
युद्धं करोतु कुपित: स्वयमागत्य चान्तक: ।
स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी ॥

Tamil Transliteration
Kootrutandru Melvarinum Kooti Edhirnirkum
Aatra Ladhuve Patai.

Explanations
श्लोक #७६६
वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता ।
राजविश्वसपात्रत्वं चत्वार: सैन्यगा गुणा: ॥

Tamil Transliteration
Maramaanam Maanta Vazhichchelavu Thetram
Enanaanke Emam Pataikku.

Explanations
श्लोक #७६७
प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च ।
रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम् ॥

Tamil Transliteration
Thaardhaangich Chelvadhu Thaanai Thalaivandha
Pordhaangum Thanmai Arindhu.

Explanations
श्लोक #७६८
पराभिघातसहनं युद्धकर्मप्रवीणता ।
अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत् ॥

Tamil Transliteration
Ataldhakaiyum Aatralum Illeninum Thaanai
Pataiththakaiyaal Paatu Perum.

Explanations
श्लोक #७६९
यजमानेष्वविश्वासो दारिद्रयमधिकं तथा ।
द्वयं न स्याद्यादि तदा स्वल्पा सेनापि जेष्यति ॥

Tamil Transliteration
Sirumaiyum Sellaath Thuniyum Varumaiyum
Illaayin Vellum Patai.

Explanations
श्लोक #७७०
चिरानुभवशीलैश्च वीरैर्युक्तापि वाहिनी ।
सेनापतिविहीना सा महिमानं न विन्दते ॥

Tamil Transliteration
Nilaimakkal Saala Utaiththeninum Thaanai
Thalaimakkal Ilvazhi Il.

Explanations
🡱