स्नेह:

Verses

श्लोक #७८१
आर्जनीयं स्नेहसमं श्रेष्ठं वस्तु न विद्यते ।
शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु ॥

Tamil Transliteration
Seyarkariya Yaavula Natpin Adhupol
Vinaikkariya Yaavula Kaappu.

Explanations
श्लोक #७८२
स्नेहो बुद्धिमता साकं वर्घते पूर्णचन्द्रवत् ।
बुद्धिहीनै: कृत: स्नेह: क्षीयते क्षीणचन्द्रवत् ॥

Tamil Transliteration
Niraineera Neeravar Kenmai Piraimadhip
Pinneera Pedhaiyaar Natpu.

Explanations
श्लोक #७८३
गुणिभिस्तु कृत: स्नेह: क्रमेणानन्ददायक: ।
सदर्थ: पथनाद्यद्वत् क्रमशो मोददायक: ॥

Tamil Transliteration
Navildhorum Noolnayam Polum Payildhorum
Panputai Yaalar Thotarpu.

Explanations
श्लोक #७८४
परस्परकृता मैत्री न हि तोषाय केवलम् ।
स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते ॥

Tamil Transliteration
Nakudhar Poruttandru Nattal Mikudhikkan
Mersenaru Itiththar Poruttu.

Explanations
श्लोक #७८५
मैत्र्या: परिचयो हेतु: नापि सेशैकवर्तिता।
उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयो: ॥

Tamil Transliteration
Punarchchi Pazhakudhal Ventaa Unarchchidhaan
Natpaang Kizhamai Tharum.

Explanations
श्लोक #७८६
मैत्री मुखविकासेन केवलं न हि जायते ।
हृदयस्य विकासो‍पि मैत्र्यां मुख्यमपेक्ष्यते ॥

Tamil Transliteration
Mukanaka Natpadhu Natpandru Nenjaththu
Akanaka Natpadhu Natpu.

Explanations
श्लोक #७८७
निवर्त्य निन्दितात् मार्गात् सन्मार्गे तं प्रवेश्य च ।
दु:खे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम् ॥

Tamil Transliteration
Azhivi Navaineekki Aaruyththu Azhivinkan
Allal Uzhappadhaam Natpu.

Explanations
श्लोक #७८८
स्त्रस्तं वस्त्रं स्वतो गत्वा यथा गृःणाति वै कर: ।
तथा दु:खे स्वयं साह्यकरणं सख्यमुच्यते ॥

Tamil Transliteration
Utukkai Izhandhavan Kaipola Aange
Itukkan Kalaivadhaam Natpu.

Explanations
श्लोक #७८९
सर्वदा सर्वमार्गेण चैकरूपतया मुदा ।
साह्यं कृत्वा रक्षणं तु मैत्र्या: कोष्ठति कथ्यते ॥

Tamil Transliteration
Natpirku Veetrirukkai Yaadhenin Kotpindri
Ollumvaai Oondrum Nilai.

Explanations
श्लोक #७९०
'इयान् स्नेहस्तस्य मयि, तथा तस्मिन ममापि च' ।
एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता ॥

Tamil Transliteration
Inaiyar Ivaremakku Innamyaam Endru
Punaiyinum Pullennum Natpu.

Explanations
🡱