वैवर्ण्यमूलकव्यसनम्

Verses

श्लोक #११८१
(Text missing) ङ्गयकारि (Text missing)
ततोऽभून्मयि वैवर्ण्य कस्मै तत्कथयाम्यहम्

Tamil Transliteration
Nayandhavarkku Nalkaamai Nerndhen Pasandhaven
Panpiyaarkku Uraikko Pira.

Explanations
श्लोक #११८२
'नायकेनार्पितं चेदमि' ति सन्तोषहेतुना ।
वैवर्ण्य मम देहेऽस्मिन् व्याप्य सर्वत्र वर्तते ॥

Tamil Transliteration
Avardhandhaar Ennum Thakaiyaal Ivardhandhen
Menimel Oorum Pasappu.

Explanations
श्लोक #११८३
वैवर्ण्य कामरोगं च दत्वा मह्यं स नायक: ।
मत्त: सौन्दर्यलज्जे तु प्रत्यगृह्णान्मुदान्वित: ॥

Tamil Transliteration
Saayalum Naanum Avarkontaar Kaimmaaraa
Noyum Pasalaiyum Thandhu.

Explanations
श्लोक #११८४
स्मरामि नायकेनोक्तं तद्वीर्य च वदाम्यहम् ।
अथापि जातं वैवर्ण्य, न जाने वञ्चनामिमाम् ॥

Tamil Transliteration
Ulluvan Manyaan Uraippadhu Avardhiramaal
Kallam Piravo Pasappu.

Explanations
श्लोक #११८५
मम प्रियो मां वियुज्य याति त्वं पश्य तत्र तु ।
पश्यात्र सद्यो वैवर्ण्य मम देहमुपागमत् ॥

Tamil Transliteration
Uvakkaanem Kaadhalar Selvaar Ivakkaanen
Meni Pasappoor Vadhu.

Explanations
श्लोक #११८६
यथा दीपतिरोधानं प्रतीक्षद्वर्तते तम: ।
तथाऽऽलिङ्गनविच्छेदं वैवर्ण्य सम्प्रतीक्षते ॥

Tamil Transliteration
Vilakkatram Paarkkum Irulepol Konkan
Muyakkatram Paarkkum Pasappu.

Explanations
श्लोक #११८७
परिष्वज्य प्रियं पार्श्चे यदाऽहं परिवर्तिता ।
अत्रान्तरे तु वैवर्ण्य मद्देहे व्यापृतं वभौ ॥

Tamil Transliteration
Pullik Kitandhen Putaipeyarndhen Avvalavil
Allikkol Vatre Pasappu.

Explanations
श्लोक #११८८
'वैवर्ण्य प्रापदेषे' ति वक्तार: मन्ति भृरिश: ।
'प्रियो ययौ वियुज्यैनामि' ति वक्ता न विद्यते ॥

Tamil Transliteration
Pasandhaal Ivalenpadhu Allaal Ivalaith
Thurandhaar Avarenpaar Il.

Explanations
श्लोक #११८९
वियोगे सम्मतां मां च योऽकरोत् सोऽपि सत्तम: ।
यदि स्यात्तर्हि मद्देहवैवर्ण्यान्नास्ति मे व्यथा ॥

Tamil Transliteration
Pasakkaman Pattaangen Meni Nayappiththaar
Nannilaiyar Aavar Enin.

Explanations
श्लोक #११९०
वियुक्त मम सम्मत्या प्रियं खिन्न जना यदि ।
न निन्देयुस्तदा श्लाघ्या विवर्णेयमिति प्रथा ॥

Tamil Transliteration
Pasappenap Perperudhal Nandre Nayappiththaar
Nalkaamai Thootraar Enin.

Explanations
🡱