नायकदिदृक्षामृलकखेद:

Verses

श्लोक #११७१
त्वमेव प्रथमं नेत्र! मह्मं प्रियमदशेय: ।
कामाधिर्ववृधे तेन कम्मात् त्वं रुदसि वृथा ॥

Tamil Transliteration
Kandhaam Kaluzhva Thevankolo Thantaanoi
Thaamkaatta Yaamkan Tadhu.

Explanations
श्लोक #११७२
अविचार्य पुरा दृष्ट्‌‍वा प्रियं प्रीतिपुरस्सरम् ।
अद्याज्ञानात् कुतो नेत्रे खिद्येते प्रीतिसंयुते ॥

Tamil Transliteration
Therindhunaraa Nokkiya Unkan Parindhunaraap
Paidhal Uzhappadhu Evan?.

Explanations
श्लोक #११७३
नेत्रे पूर्व स्वयं गत्वा तं नायकमपश्यताम् ।
रुदत: स्वयमद्यात्र, परीहासपदं हि तत् ॥

Tamil Transliteration
Kadhumenath Thaanokkith Thaame Kaluzhum
Ithunakath Thakka Thutaiththu.

Explanations
श्लोक #११७४
अनिवार्य कामरोगं शाश्वतं मम चक्षुषी ।
मह्मं दत्त्वा क्रन्दितुं ते ह्यशक्ते नीरवर्जिते

Tamil Transliteration
Peyalaatraa Neerulandha Unkan Uyalaatraa
Uyvilnoi Enkan Niruththu.

Explanations
श्लोक #११७५
मन्नेत्रे ये पुरा कामरोगं सागरसन्निभम् ।
अयच्छतामिदानीं ते खिद्येते निद्रया विना ॥

Tamil Transliteration
Patalaatraa Paidhal Uzhakkum Katalaatraak
Kaamanoi Seydhaen Kan.

Explanations
श्लोक #११७६
कामरोगप्रदाभ्यां मे नयनाभ्यां यदद्य तु ।
तुल्पोऽनुभूयते खेद: तत्तस्य खलु युज्यते ॥

Tamil Transliteration
Oo Inidhe Emakkinnoi Seydhakan
Thaaam Itharpat Tadhu.

Explanations
श्लोक #११७७
प्रेम्णा सहर्ष ये नेत्रे प्रियं पूर्वमपश्यताम् ।
निर्निद्रे तेऽद्य खेदेन स्यातामश्रुविवर्जिते ॥

Tamil Transliteration
Uzhandhuzhan Thulneer Aruka Vizhaindhizhaindhu
Venti Avarkkanta Kan.

Explanations
श्लोक #११७८
हार्द प्रेम विना वाक्यमात्रात् प्रेमदर्शक: ।
अस्ति कश्रिददृष्ट्‍वा तं न नेत्रे शान्तिमापतु: ॥

Tamil Transliteration
Penaadhu Pettaar Ularmanno Matravark
Kaanaadhu Amaivila Kan.

Explanations
श्लोक #११७९
आगते नायके तद्वत्, अप्राप्तेऽपि च नायके ।
नायाति निद्रा तस्मान्मे विषण्णे नयने भृशम् ॥

Tamil Transliteration
Vaaraakkaal Thunjaa Varindhunjaa Aayitai
Aaragnar Utrana Kan.

Explanations
श्लोक #११८०
गुह्यप्रकाशपटहतुल्यनेत्रयुता वयम् ।
अतोऽस्मन्नयने दृष्ट्‍वा रहस्यं जना: ॥

Tamil Transliteration
Maraiperal Ooraarkku Aridhandraal Empol
Araiparai Kannaar Akaththu.

Explanations
🡱