वियोगसहनम्

Verses

श्लोक #११५१
वितोगाभावविषयो यदि स्याद् ब्रुहि तन्मम।
वियुज्यागमनं चेत्तु वद तत् सहतां नृणाम् ॥

Tamil Transliteration
Sellaamai Untel Enakkurai Matrunin
Valvaravu Vaazhvaark Kurai.

Explanations
श्लोक #११५२
तदीयदृष्टि: पूर्व मे वभृवानन्ददायिनी ।
वियोगभीतिं जनयेत् अद्य, जातोऽपि सङ्गम: ॥

Tamil Transliteration
Inkan Utaiththavar Paarval Pirivanjum
Punkan Utaiththaal Punarvu.

Explanations
श्लोक #११५३
स्याद्वियोग: क्कचित साकं विश्वस्तेन प्रियेण च ।
तस्मात् प्रियेण रचितां प्रतिज्ञां नैव विश्वसेत्॥

Tamil Transliteration
Aridharo Thetram Arivutaiyaar Kannum
Pirivo Ritaththunmai Yaan.

Explanations
श्लोक #११५४
प्रेमपूर्वं न मेतव्य मित्युक्तवापि वियुज्यत: ।
प्रियस्य वचनं वक्तुर्दोषाय स्यात्, न श्रृण्वत: ॥

Tamil Transliteration
Aliththanjal Endravar Neeppin Theliththasol
Theriyaarkku Unto Thavaru.

Explanations
श्लोक #११५५
यथा प्रियेण विरहो न स्यात्कार्य तथा त्वया
वियोगे प्रथमं प्राप्ते सङ्गमो दुर्लभस्तत: ॥

Tamil Transliteration
Ompin Amaindhaar Pirivompal Matravar
Neengin Aridhaal Punarvu.

Explanations
श्लोक #११५६
वियोगविषयं वक्तुं यो भवेन्निर्दय: प्रिय: ।
प्रत्यागत्य पुन: प्रीतिं स कथं दर्शयेत् त्वयि ॥

Tamil Transliteration
Pirivuraikkum Vankannar Aayin Aridhavar
Nalkuvar Ennum Nasai.

Explanations
श्लोक #११५७
कृशहस्तप्रकोष्ठाभ्यां निस्सृता वलयालय: ।
किं नायकवियोगं न कथयेयुर्जनान् प्रति ॥

Tamil Transliteration
Thuraivan Thurandhamai Thootraakol Munkai
Iraiiravaa Nindra Valai.

Explanations
श्लोक #११५८
स्निग्धचेटीविरहतग्रामवासो व्यथाकर: ।
प्रियनायकविश्‍लेषस्ततोऽपि व्यसनप्रद: ॥

Tamil Transliteration
Innaadhu Inaniloor Vaazhdhal Adhaninum
Innaadhu Iniyaarp Pirivu.

Explanations
श्लोक #११५९
अन्तिकस्थितिमात्रेण दहेत् साधारणोऽनल: ।
कामरोगसमानोऽयं न दहेद् दूरवत्यपि ॥

Tamil Transliteration
Thotirsutin Alladhu Kaamanoi Pola
Vitirsutal Aatrumo Thee.

Explanations
श्लोक #११६०
अङ्गीकृत च विश्‍लेषमनवाप्य ततो व्यथाम् ।
सोढ्वा वियोगं जीवन्त्य: सन्त्यनेका: स्त्रियो भुवि ॥

Tamil Transliteration
Aridhaatri Allalnoi Neekkip Pirivaatrip
Pinirundhu Vaazhvaar Palar.

Explanations
🡱