अपवादकथनम्

Verses

श्लोक #११४१
कामसम्बन्धिवार्ताया: प्रसाराज्जीव्यते मया ।
स्थितिमेनां न जानन्ति जना: पुष्यवशादहो ॥

Tamil Transliteration
Alarezha Aaruyir Na?rkum Adhanaip
Palarariyaar Paakkiyath Thaal.

Explanations
श्लोक #११४२
दुस्साध्या कुसुमाक्षीयमित्येन्नगरे जना: ।
अज्ञात्वा दुष्प्रचारेण मम साह्यं वितन्वते ॥

Tamil Transliteration
Malaranna Kannaal Arumai Ariyaadhu
Alaremakku Eendhadhiv Voor.

Explanations
श्लोक #११४३
दुष्प्रचारो लोककृतो मम साह्यप्रदोऽभवत् ।
दुस्साधञ्च सुसाधं मे भविता दुष्प्रचारत: ॥

Tamil Transliteration
Uraaadho Oorarindha Kelavai Adhanaip
Peraaadhu Petranna Neerththu.

Explanations
श्लोक #११४४
मम काम: प्रजानां तु प्रचारेण प्रवर्धित: ।
काम: प्रचाररहित्ये नूनं सङ्कुचितो भवेत् ॥

Tamil Transliteration
Kavvaiyaal Kavvidhu Kaamam Adhuvindrel
Thavvennum Thanmai Izhandhu.

Explanations
श्लोक #११४५
प्रचाराद् बहुभिर्ज्ञात: काम: स्यान्मोददायक: ।
मोदं मोदं मद्यपायी सेवते तद्यथा पुन: ॥

Tamil Transliteration
Kaliththorum Kalluntal Vettatraal Kaamam
Velippatun Thorum Inidhu.

Explanations
श्लोक #११४६
प्रियो दृष्टस्त्वेकवोरं, अपवादस्तदोत्थित: ।
सर्पेण चन्द्रग्रहणवार्तेव प्रसृतोऽभवत् ॥

Tamil Transliteration
Kantadhu Mannum Orunaal Alarmannum
Thingalaip Paampukon Tatru.

Explanations
श्लोक #११४७
ववृधे कामरोगोऽयमपवादाख्यदोहदात् ।
मातृक्रोधवचोरूपसलिलेनापि पोषित: ॥

Tamil Transliteration
Ooravar Kelavai Eruvaaka Annaisol
Neeraaka Neelumin Noi.

Explanations
श्लोक #११४८
दुष्प्रचारेण कामस्य निरोधो न हि शक्यते ।
यथा घृतेन वह्नेस्तु शमनं दुष्करं भुवि ॥

Tamil Transliteration
Neyyaal Erinudhuppem Endratraal Kelavaiyaal
Kaamam Nudhuppem Enal.

Explanations
श्लोक #११४९
दत्वाऽमयवचो मां तु निर्लज्जं त्यक्तवान् प्रिय: ।
तथा सत्यपवादार्थ न विभेमि कदाचन॥

Tamil Transliteration
Alarnaana Olvadho Anjalompu Endraar
Palarnaana Neeththak Katai.

Explanations
श्लोक #११५०
अपवादं ममाभीष्टं ग्रामीणा ब्रुवरे यत: ।
कामुकैर्वाञ्छितं सर्व साध्यते तत्तु तैस्तत: ॥

Tamil Transliteration
Thaamventin Nalkuvar Kaadhalar Yaamventum
Kelavai Etukkumiv Voor.

Explanations
🡱