वियोगदु:खानुभव:
Verses
लज्जया कामरोगं तु छादयामि, न शाम्यति ।
निर्गते निर्गते वारि वर्धते स्त्रोतसो यथा ॥
Tamil Transliteration
Maraippenman Yaaniqdho Noyai Iraippavarkku
Ootruneer Pola Mikum.
नैव च्छादयितुं शक्ता कामरोगमहं बलात् ।
रोगदात्रे नायकाय वक्तुं लज्जा तु जायते ॥
Tamil Transliteration
Karaththalum Aatrenin Noyainoi Seydhaarkku
Uraiththalum Naanuth Tharum.
खेदं सोदुमशक्तऽस्मिन शरीरे प्राणनामकम् ।
यष्टिमालम्व्य लम्बेते लज्जाकामौ तु पार्श्वयो: ॥
Tamil Transliteration
Kaamamum Naanum Uyirkaavaath Thoongumen
Nonaa Utampin Akaththu.
कामरोगममाख्य ऽयं महानस्ति पयोधर: ।
तत्तीर्त्वा गन्तुमुचितो दृढ: पोतो न विद्यते ॥
Tamil Transliteration
Kaamak Katalmannum Unte Adhuneendhum
Emap Punaimannum Il.
सुखप्रदायां मैत्र्यां ये दु:खोत्पादनतत्परा: ।
खेदप्रदविरोधस्य निरासे ते कथं क्षमा: ॥
Tamil Transliteration
Thuppin Evanaavar Mankol Thuyarvaravu
Natpinul Aatru Pavar.
कामो यदा सुखं दद्यात् तत्सुखं सिन्धुवन्महत्।
वियोगाद् दु:खदे कामे तद् दु:खं जलधेर्महत् ॥
Tamil Transliteration
Inpam Katalmatruk Kaamam Aqdhatungaal
Thunpam Adhanir Peridhu.
कामप्रवाहे तीर्णेऽपि पारं मे नैव दृश्यते ।
गाढान्धकाररात्र्यां तु वसाम्येकाकिनी ह्महम् ॥
Tamil Transliteration
Kaamak Katumpunal Neendhik Karaikaanen
Yaamaththum Yaane Ulen.
सर्वलोक्जनान् निद्रावशान् कृत्वा तु मां परम् ।
सहायं प्राप्य तिष्ठन्ती यामिनी शोच्यतां गता ॥
Tamil Transliteration
Mannuyir Ellaam Thuyitri Aliththiraa
Ennalladhu Illai Thunai.
वियोगकाले यामिन्यो वर्धन्ते या: सुदीर्घत: ।
वियुक्तनायकाच्चापि ता: क्ररा: किल भान्ति मे ॥
Tamil Transliteration
Kotiyaar Kotumaiyin Thaamkotiya Innaal
Netiya Kazhiyum Iraa.
प्रियसामीप्यगमनशक्तिर्नेत्रस्य चित्तवत् ।
यदि स्यात् तर्हि मन्नेत्रे न स्यातां सलिलाकुले ॥
Tamil Transliteration
Ullampondru Ulvazhich Chelkirpin Vellaneer
Neendhala Mannoen Kan.