अमात्य:

Verses

श्लोक #६३१
उचित: समय:, कार्यसाधिके सैन्यसम्पदौ ।
क्रियाप्रकारस्तच्छ्रैष्ठ्यमिमे मन्त्रिगुणा: स्मृता: ॥

Tamil Transliteration
Karuviyum Kaalamum Seykaiyum Seyyum
Aruvinaiyum Maantadhu Amaichchu.

Explanations
श्लोक #६३२
सामर्थ्यं यत्‍नशीलत्वं कुलीनत्वं मनोधृति: ।
विद्येति पञ्चभिश्चैतै: सहित: सचिवो मत: ॥

Tamil Transliteration
Vankan Kutikaaththal Katraridhal Aalvinaiyotu
Aindhutan Maantadhu Amaichchu.

Explanations
श्लोक #६३३
रिपुपक्षजनत्यक्ता स्वपक्षजनरक्षक: ।
गातानां पुनरानेता भवेत् सचिवसत्तम: ॥

Tamil Transliteration
Piriththalum Penik Kolalum Pirindhaarp
Poruththalum Valla Thamaichchu.

Explanations
श्लोक #६३४
सहेतुकं क्रियाकर्ता कर्तव्यार्थविमर्शक: ।
भावाविष्करणे धीर: सचिचश्रेष्ठ उच्यते ॥

Tamil Transliteration
Theridhalum Therndhu Seyalum Orudhalaiyaach
Chollalum Valladhu Amaichchu.

Explanations
श्लोक #६३५
राजधर्मे च निपुण: स्वशास्त्रार्थविशारद: ।
कालोचितमति: कार्ये भवेत् सचिवसत्तम: ॥

Tamil Transliteration
Aranarindhu Aandramaindha Sollaanenj Gnaandrun
Thiranarindhaan Therchchith Thunai.

Explanations
श्लोक #६३६
यस्य स्वाभाविकं ज्ञानं शास्त्र्ज्ञानेन सङ्गतम् ।
मन्त्रिणस्तस्य पुरत: किं कुर्यु: शत्रुवञ्चना: ॥

Tamil Transliteration
Madhinutpam Noolotu Utaiyaarkku Adhinutpam
Yaavula Munnir Pavai.

Explanations
श्लोक #६३७
नीतिशास्त्रप्रकारेण न युक्तं कार्यसाधनम् ।
देशकालानुरोधेन कार्यसाधनमुत्तमम् ॥

Tamil Transliteration
Seyarkai Arindhak Kataiththum Ulakaththu
Iyarkai Arindhu Seyal.

Explanations
श्लोक #६३८
अशृण्वत: सतां वाक्यं स्वयं तत्त्वमजानत: ।
नृपस्य समये तत्त्वकथनं मन्त्रिलक्षणम् ॥

Tamil Transliteration
Arikondru Ariyaan Eninum Urudhi
Uzhaiyirundhaan Kooral Katan.

Explanations
श्लोक #६३९
कुमार्गबोधकामात्यनिकटे वर्तनादपि ।
कोटिसप्ततिशत्रूणां मध्ये वासोऽपि साम्प्रतम् ॥

Tamil Transliteration
Pazhudhennum Mandhiriyin Pakkadhadhul Thevvor
Ezhupadhu Koti Urum.

Explanations
श्लोक #६४०
स्मृत्वा यथावत्कार्याणि सम्यकू तत्कर्तुमुद्यत: ।
नैतानि पूर्णतां यान्ति सामर्थ्य न भवेद्यदि ॥

Tamil Transliteration
Muraippatach Choozhndhum Mutivilave Seyvar
Thirappaatu Ilaaa Thavar.

Explanations
🡱