लज्जाशीलता

Verses

श्लोक #१०११
अकृत्यकरणोत्पन्नलज्जा लज्जेति कथ्यते ।
नारीणां सहजा लज्जा ततो भिन्नैव दृश्यते ॥

Tamil Transliteration
Karumaththaal Naanudhal Naanun Thirunudhal
Nallavar Naanup Pira.

Explanations
श्लोक #१०१२
अन्नं वस्त्रं तथान्यानि समानि स्युर्नृणां भुवि ।
सतां लज्जाविशिष्टत्वं विशेषगुण उच्यते ॥

Tamil Transliteration
Oonutai Echcham Uyirkkellaam Veralla
Naanutaimai Maandhar Sirappu.

Explanations
श्लोक #१०१३
यथा शरीरमालम्ब्य वर्तन्ते जीवराशय: ।
लज्जामाश्रित्य वर्तेत् महत्वाख्यगुणस्तथा ॥

Tamil Transliteration
Oonaik Kuriththa Uyirellaam Naanennum
Nanmai Kuriththadhu Saalpu.

Explanations
श्लोक #१०१४
लज्जैवाभरणं लोके गुणज्ञानां महात्मनाम् ।
गभीरगमनं तेषां लज्जाभावे न शोभते ॥

Tamil Transliteration
Aniandro Naanutaimai Saandrorkku Aqdhindrel
Piniandro Peetu Natai.

Explanations
श्लोक #१०१५
अन्यै: प्राप्तापवादं च स्वेन प्राप्तमभूदिति ।
मत्वा यो लज्जते लज्जास्थानं तं मन्यते जन: ॥

Tamil Transliteration
Pirarpazhiyum Thampazhiyum Naanuvaar Naanukku
Uraipadhi Ennum Ulaku.

Explanations
श्लोक #१०१६
निजात्मरक्षणोपायलज्जामप्राप्य सज्जना: ।
विपुलां पृथिवीं चापि लब्धुं नेच्छन्ति सर्वदा ॥

Tamil Transliteration
Naanveli Kollaadhu Manno Viyangnaalam
Penalar Melaa Yavar.

Explanations
श्लोक #१०१७
लज्जायुता नरा: प्राणान् लज्जार्थं विसृजन्त्यपि ।
प्राणरक्षाकृते लज्जां न मुञ्चन्ति कदापि ते ॥

Tamil Transliteration
Naanaal Uyiraith Thurappar Uyirpporuttaal
Naandhuravaar Naanaal Pavar.

Explanations
श्लोक #१०१८
यदीयकृत्यं दृष्टान्ये भवेयुर्व्रीडयान्विता: ।
स्वयं न लज्जितो भूयात् तं धर्मो व्रीडया त्यजेत् ॥

Tamil Transliteration
Pirarnaanath Thakkadhu Thaannaanaa Naayin
Aramnaanath Thakkadhu Utaiththu.

Explanations
श्लोक #१०१९
चारित्रहानि: कस्यापि नाशयेत् कुलगौरवम् ।
कस्यचित् सकलं श्रेयो लज्जाभावो व्यपोहति ॥

Tamil Transliteration
Kulanjutum Kolkai Pizhaippin Nalanjutum
Naaninmai Nindrak Katai.

Explanations
श्लोक #१०२०
लज्जाहीनमनस्कानां प्राणेन सह जीवनम् ।
सूत्रबद्धचलद्दारुप्रतिमातौल्यमावहेत् ॥

Tamil Transliteration
Naanakath Thillaar Iyakkam Marappaavai
Naanaal Uyirmarutti Atru.

Explanations
🡱