कुलगौरवरक्षणम्

Verses

श्लोक #१०२१
"कुलगौरवनिर्माणकृत्याद्भ्रष्टो न चास्म्यहम्" ।
इत्येवं कथनादन्यन्महत्त्वं नास्ति कस्यचित् ॥

Tamil Transliteration
Karumam Seyaoruvan Kaidhooven Ennum
Perumaiyin Peetutaiyadhu Il.

Explanations
श्लोक #१०२२
पूर्णज्ञानप्रयत्‍नाभ्यां युक्तेनाकुण्ठितेन च ।
कर्मणा कस्यचिद्वंशगौरवं बहु वर्धते ॥

Tamil Transliteration
Aalvinaiyum Aandra Arivum Enairantin
Neelvinaiyaal Neelum Kuti.

Explanations
श्लोक #१०२३
वंशौन्नत्यकरे कार्ये सदा प्रयततां नृणाम् ।
बद्‌ध्वा वस्त्रं दृढं कटतां साह्यं कुर्याद्विधि: स्वयम् ॥

Tamil Transliteration
Kutiseyval Ennum Oruvarkuth Theyvam
Matidhatruth Thaanmun Thurum.

Explanations
श्लोक #१०२४
स्वकुलौन्नत्यसिद्धयर्थं त्वरया यततां नृणाम् ।
विमर्शमन्तरा कार्यं निर्विघ्‍नं सेत्स्यति क्षणे ॥

Tamil Transliteration
Soozhaamal Thaane Mutiveydhum Thamkutiyaith
Thaazhaadhu Ugnatru Pavarkku.

Explanations
श्लोक #१०२५
वंशप्रभावं संरक्ष्य जीवता शास्त्रवर्त्मनि ।
तेन बान्धव्यमिच्छंस्तु लोकस्तमनुवर्तते ॥

Tamil Transliteration
Kutram Ilanaaik Kutiseydhu Vaazhvaanaich
Chutramaach Chutrum Ulaku.

Explanations
श्लोक #१०२६
स्वोत्पन्नकुलनिर्वाहशक्तिं संपाद्य जीवनम् ।
तात्त्विकं पौरुषं ताद्धि पुरुषाणां प्रशस्यते ॥

Tamil Transliteration
Nallaanmai Enpadhu Oruvarkuth Thaanpirandha
Illaanmai Aakkik Kolal.

Explanations
श्लोक #१०२७
धीरो वहेद्युद्धभारं यथा बहुषु सत्स्वापि ।
शक्तस्तथा वहेद्वंशभारमन्येषु सत्स्वापि ॥

Tamil Transliteration
Amarakaththu Vankannar Polath Thamarakaththum
Aatruvaar Metre Porai.

Explanations
श्लोक #१०२८
कुलगौरवरक्षार्थं कालो नात्र प्रतीक्ष्यताम् ।
आलस्यात् कालकांक्षायां हीयते कुलगौरवम् ॥

Tamil Transliteration
Kutiseyvaark Killai Paruvam Matiseydhu
Maanang Karudhak Ketum.

Explanations
श्लोक #१०२९
कुलसंभावितानार्थवारणे यत्‍नशालिन: ।
शरीरं कस्यचित्किंनु दु:खमात्रैकभाजनम् ॥

Tamil Transliteration
Itumpaikke Kolkalam Kollo Kutumpaththaik
Kutra Maraippaan Utampu.

Explanations
श्लोक #१०३०
यस्मिन कुले भाविदु:खकुठाराभिहत: पतेत् ॥

Tamil Transliteration
Itukkankaal Kondrita Veezhum Atuththoondrum
Nallaal Ilaadha Kuti.

Explanations
🡱