मौढ्यम्

Verses

श्लोक #८३१
क्षेमदायककार्यस्यपरित्यागस्तथैव च ।
अनर्थप्रदकार्यस्य स्वीकारो मौढ्यलक्षणम् ॥

Tamil Transliteration
Pedhaimai Enpadhondru Yaadhenin Edhangontu
Oodhiyam Poka Vital.

Explanations
श्लोक #८३२
नानाविधेषु मौढ्येषु मौढ्यं तच्छिखरायते ।
यच्छास्त्रनिन्दिते हेये दुराचारे तु भोग्यधी: ॥

Tamil Transliteration
Pedhaimaiyul Ellaam Pedhaimai Kaadhanmai
Kaiyalla Thankat Seyal.

Explanations
श्लोक #८३३
लज्जाविहीनता प्रेमशून्यता श्रेष्ठवस्तुनि ।
नैराश्यं निर्विवेकत्वमिमे मौढ्यगुणा मता: ॥

Tamil Transliteration
Naanaamai Naataamai Naarinmai Yaadhondrum
Penaamai Pedhai Thozhil.

Explanations
श्लोक #८३४
शास्त्रण्यधीत्य तत्त्वार्थान् बुध्वा चोक्त्वा परान् प्रति ।
यस्तु नाचरते तेन समो मूढो न विद्यते ॥

Tamil Transliteration
Odhi Unarndhum Pirarkkuraiththum Thaanatangaap
Pedhaiyin Pedhaiyaar Il.

Explanations
श्लोक #८३५
यत्यापं नरकं दद्यात् भावि सप्तसु जन्मसु ।
तत्पापमखिलं म्ढ: करोत्यत्रैव जन्मनि ॥

Tamil Transliteration
Orumaich Cheyalaatrum Pedhai Ezhumaiyum
Thaanpuk Kazhundhum Alaru.

Explanations
श्लोक #८३६
अजानता क्रियातत्त्वं मूढेनारब्धकर्म तु ।
विघ्नितं नैति पूर्णत्वं कर्तारमपि नाशयेत् ॥

Tamil Transliteration
Poipatum Ondro Punaipoonum Kaiyariyaap
Pedhai Vinaimer Kolin.

Explanations
श्लोक #८३७
मूढस्य यदि लभ्येत् धनं तेन परे जना: ।
प्राप्नुयु: सकलं सौख्यं न लाभो बन्धुमित्रयो: ॥

Tamil Transliteration
Edhilaar Aarath Thamarpasippar Pedhai
Perunjelvam Utrak Katai.

Explanations
श्लोक #८३८
मूढो धनं प्राप्नुयाच्चेत् पित्तस्य पिबत: सुराम् ।
या तून्मादकरावस्था मूढ: प्राप्नोति तां दशाम् ॥

Tamil Transliteration
Maiyal Oruvan Kaliththatraal Pedhaidhan
Kaiyondru Utaimai Perin.

Explanations
श्लोक #८३९
मूढै: साकं वियोगेन दु:खं कस्यापि नोद्भवेत् ।
तस्मान्मूढेन मैत्री तु भवेदानन्दायिनी ॥

Tamil Transliteration
Peridhinidhu Pedhaiyaar Kenmai Pirivinkan
Peezhai Tharuvadhon Ril.

Explanations
श्लोक #८४०
अमेध्यस्पृष्टपादस्य पर्यङ्के क्षालनं विना ।
निक्षेपतुल्यं, मूढस्य विद्वद्गोष्ठीप्रवेशनम् ॥

Tamil Transliteration
Kazhaaakkaal Palliyul Vaiththatraal Saandror
Kuzhaaaththup Pedhai Pukal.

Explanations
🡱