आन्तरस्नेहशून्यता

Verses

श्लोक #८२१
हार्दस्नेहविहीनस्य बाह्यस्नेहं वितन्वत: ।
मैत्री भग्ना भवेत् स्वर्णमय:खण्डगतं यथा ॥

Tamil Transliteration
Seeritam Kaanin Eridharkup Pattatai
Neraa Nirandhavar Natpu.

Explanations
श्लोक #८२२
चित्ते सौहार्दहीनस्य मित्रवन्नटतो बहि: ।
सौहार्दमङ्गनाचित्तसमं परिणतं भवेत् ॥

Tamil Transliteration
Inampondru Inamallaar Kenmai Makalir
Manampola Veru Patum.

Explanations
श्लोक #८२३
अधीतेष्वपि शास्त्रेषु हार्दमैत्र्या प्रवर्तनम् ।
नैव साध्यं भवेत्तेषां ये भवन्ति विरोधिन: ॥

Tamil Transliteration
Palanalla Katrak Kataiththu Mananallar
Aakudhal Maanaark Karidhu.

Explanations
श्लोक #८२४
बहिर्हास्यमुखो भूत्वा चित्ते द्रोहं चिकीर्षत: ।
वञ्चकस्य तु सौहर्दं दूरे कुरु भयान्वित: ॥

Tamil Transliteration
Mukaththin Iniya Nakaaa Akaththinnaa
Vanjarai Anjap Patum.

Explanations
श्लोक #८२५
कृत्वान्यभावं मनसि स्नेहमाचरतो बहि: ।
श्रुत्वा वार्तां च कार्येषु प्रवृत्तिर्न वरा मता ॥

Tamil Transliteration
Manaththin Amaiyaa Thavarai Enaiththondrum
Sollinaal Therarpaatru Andru.

Explanations
श्लोक #८२६
विरोधिनो मित्रसमं हितं वाक्यं ब्रुवन्तु वा ।
अथापि तद्वचोभङ्ग्या तत्त्वं ज्ञायेत शीघ्रत: ॥

Tamil Transliteration
Nattaarpol Nallavai Sollinum Ottaarsol
Ollai Unarap Patum.

Explanations
श्लोक #८२७
प्राप्यापि नम्रतां चाप: स्वभावाद् दु:खदो यथा ।
विनयाढ्यं शत्रुवाक्यं तथानर्थकरं भवेत् ॥

Tamil Transliteration
Solvanakkam Onnaarkan Kollarka Vilvanakkam
Theengu Kuriththamai Yaan.

Explanations
श्लोक #८२८
शत्रोरञ्जलिमश्येऽपि छन्न: स्यात् कठिनायुध: ।
तथा शत्रोरश्रुपात: क्रूरायुधसमो भवेत् ॥

Tamil Transliteration
Thozhudhakai Yullum Pataiyotungum Onnaar
Azhudhakan Neerum Anaiththu.

Explanations
श्लोक #८२९
भूत्वा बहि: स्निग्धसमो दूषयेद् हृदयेन् य: ।
तमेव मार्गमाश्रित्य तस्य मैत्रीं विनाशय ॥

Tamil Transliteration
Mikachcheydhu Thammellu Vaarai Nakachcheydhu
Natpinul Saappullar Paatru.

Explanations
श्लोक #८३०
शत्रुभि: सह मैत्र्यां च प्रसक्तायां मुखे परम् ।
प्रसर्श्य मैत्रीं हार्दां तां मैत्रीं छिन्धि निरन्तरम् ॥

Tamil Transliteration
Pakainatpaam Kaalam Varungaal Mukanattu
Akanatpu Oreei Vital.

Explanations
🡱