अल्पज्ञत्वम्

Verses

श्लोक #८४१
विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकर: ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥

Tamil Transliteration
Arivinmai Inmaiyul Inmai Piridhinmai
Inmaiyaa Vaiyaa Thulaku.

Explanations
श्लोक #८४२
अल्पज्ञ्: प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतु: पुण्यमन्तरा ॥

Tamil Transliteration
Arivilaan Nenjuvandhu Eedhal Piridhiyaadhum
Illai Peruvaan Thavam.

Explanations
श्लोक #८४३
यावान् खेद: शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयु: खेदमल्पज्ञा: स्वीयाज्ञानबलात् स्वयम् ॥

Tamil Transliteration
Arivilaar Thaandhammaip Peezhikkum Peezhai
Seruvaarkkum Seydhal Aridhu.

Explanations
श्लोक #८४४
'ज्ञानवानहमस्मी'ति यो वाज्ञानकृतो मद: ।
स एवाल्पज्ञशब्देन प्रकृते सम्प्रकीर्त्यते ॥

Tamil Transliteration
Venmai Enappatuva Thiyaadhenin Onmai
Utaiyamyaam Ennum Serukku.

Explanations
श्लोक #८४५
अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥

Tamil Transliteration
Kallaadha Merkon Tozhukal Kasatara
Valladhooum Aiyam Tharum.

Explanations
श्लोक #८४६
स्वदोषवरणे यत्नहीन: स्वल्पमतिर्नर: ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥

Tamil Transliteration
Atram Maraiththalo Pullarivu Thamvayin
Kutram Maraiyaa Vazhi.

Explanations
श्लोक #८४७
परोक्तगोपनीयार्थान् प्रमादादीरयन् बहि: ।
अल्पज्ञ: स्वस्य नानर्थान् स्वयमेव समानयेत् ॥

Tamil Transliteration
Arumarai Sorum Arivilaan Seyyum
Perumirai Thaane Thanakku.

Explanations
श्लोक #८४८
सत्कार्यं य: परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धे: प्राणा: स्यु: आन्तमामयरूपिण: ॥

Tamil Transliteration
Evavum Seykalaan Thaandheraan Avvuyir
Poom Alavumor Noi.

Explanations
श्लोक #८४९
अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नर: ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥

Tamil Transliteration
Kaanaadhaan Kaattuvaan Thaankaanaan Kaanaadhaan
Kantaanaam Thaankanta Vaaru.

Explanations
श्लोक #८५०
अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च य: ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥

Tamil Transliteration
Ulakaththaar Untenpadhu Illenpaan Vaiyaththu
Alakaiyaa Vaikkap Patum.

Explanations
🡱