अल्पज्ञत्वम्
Verses
विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकर: ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥
Tamil Transliteration
 Arivinmai Inmaiyul  Inmai  Piridhinmai
Inmaiyaa  Vaiyaa  Thulaku.
अल्पज्ञ्: प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतु: पुण्यमन्तरा ॥
Tamil Transliteration
 Arivilaan Nenjuvandhu  Eedhal  Piridhiyaadhum
Illai  Peruvaan  Thavam.
यावान् खेद: शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयु: खेदमल्पज्ञा: स्वीयाज्ञानबलात् स्वयम् ॥
Tamil Transliteration
 Arivilaar Thaandhammaip  Peezhikkum  Peezhai
Seruvaarkkum  Seydhal  Aridhu.
'ज्ञानवानहमस्मी'ति यो वाज्ञानकृतो मद: ।
स एवाल्पज्ञशब्देन प्रकृते सम्प्रकीर्त्यते ॥
Tamil Transliteration
 Venmai Enappatuva  Thiyaadhenin  Onmai
Utaiyamyaam  Ennum  Serukku.
अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥
Tamil Transliteration
 Kallaadha Merkon  Tozhukal  Kasatara
Valladhooum  Aiyam  Tharum.
स्वदोषवरणे यत्नहीन: स्वल्पमतिर्नर: ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥
Tamil Transliteration
 Atram Maraiththalo  Pullarivu  Thamvayin
Kutram  Maraiyaa  Vazhi.
परोक्तगोपनीयार्थान् प्रमादादीरयन् बहि: ।
अल्पज्ञ: स्वस्य नानर्थान् स्वयमेव समानयेत् ॥
Tamil Transliteration
 Arumarai Sorum  Arivilaan  Seyyum
Perumirai  Thaane  Thanakku.
सत्कार्यं य: परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धे: प्राणा: स्यु: आन्तमामयरूपिण: ॥
Tamil Transliteration
 Evavum Seykalaan  Thaandheraan  Avvuyir
Poom  Alavumor  Noi.
अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नर: ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥
Tamil Transliteration
 Kaanaadhaan Kaattuvaan  Thaankaanaan  Kaanaadhaan
Kantaanaam  Thaankanta  Vaaru.
अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च य: ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥
Tamil Transliteration
 Ulakaththaar Untenpadhu  Illenpaan  Vaiyaththu
Alakaiyaa  Vaikkap  Patum.