प्रयत्‍नशीलत्वम्

Verses

श्लोक #६११
साध्यमिदमित्येतां मतिं त्यक्त्वा प्रयत्यताम् ।
स एव यत्‍नस्ते दद्यात् बलं कार्यसमापने ॥

Tamil Transliteration
Arumai Utaiththendru Asaavaamai Ventum
Perumai Muyarsi Tharum.

Explanations
श्लोक #६१२
जहाति तं नरं लोको य: कर्तव्यं परित्यजेत् ।
तस्मात् प्रयत्‍नशून्यत्वं मुञ्च कर्तव्यकर्मसु ॥

Tamil Transliteration
Vinaikkan Vinaiketal Ompal Vinaikkurai
Theerndhaarin Theerndhandru Ulaku.

Explanations
श्लोक #६१३
परोपकरणे बुद्धिस्तेषामेव प्रवर्तते ।
अकुण्ठितप्रयत्‍नारव्यगुणेन सहितास्तु ये ॥

Tamil Transliteration
Thaalaanmai Ennum Thakaimaikkan Thangitre
Velaanmai Ennunj Cherukku.

Explanations
श्लोक #६१४
परोपकारं कर्तुं न शक्नुयाद्यत्नवर्जित: ।
करवर्तिकृपाणोऽपि भीरु: किं कर्तुमर्हति ॥

Tamil Transliteration
Thaalaanmai Illaadhaan Velaanmai Petikai
Vaalaanmai Polak Ketum.

Explanations
श्लोक #६१५
य: सुखेच्छां परित्यज्य कर्मण्येव कृतादर्: ।
स तु स्वीयजनक्लेशं वारयेत् स्तम्भतां गत: ॥

Tamil Transliteration
Inpam Vizhaiyaan Vinaivizhaivaan Thankelir
Thunpam Thutaiththoondrum Thoon.

Explanations
श्लोक #६१६
सम्पदं सर्वदा दद्यात् व्यवसायो महीभुजाम् ।
दारिद्र्यं तस्य जनयेत् व्यवसायविहीनता ॥

Tamil Transliteration
Muyarsi Thiruvinai Aakkum Muyatrinmai
Inmai Pukuththi Vitum.

Explanations
श्लोक #६१७
अलक्ष्मी: स्ग्यामला ज्येष्ठा निवसेदलसाश्रिता ।
आलस्यवर्जिते पुंसि वर्तते पद्मसम्भवा ॥

Tamil Transliteration
Matiyulaal Maamukati Enpa Matiyilaan
Thaalulaan Thaamaraiyi Naal.

Explanations
श्लोक #६१८
ज्ञात्वा यथावक्तार्येषु यत्‍न: स्वीक्रियतां त्वया ।
विधिना निष्फले यत्‍ने न निन्द्यस्त्वं भविष्यसि ॥

Tamil Transliteration
Poriyinmai Yaarkkum Pazhiyandru Arivarindhu
Aalvinai Inmai Pazhi.

Explanations
श्लोक #६१९
विधौ ते प्रतिकूलेऽपि मा यत्नं त्यज सर्वदा ।
अलब्धेऽपि फले कायक्लेशो नैव वृथा भवेत् ॥

Tamil Transliteration
Theyvaththaan Aakaa Theninum Muyarsidhan
Meyvaruththak Kooli Tharum.

Explanations
श्लोक #६२०
विनालस्यं कर्मलोपमन्तरा यत्‍नवान् नर: ।
प्रतिकूलं विघिं चापि स कदाचिद्विजेष्यति ॥

Tamil Transliteration
Oozhaiyum Uppakkam Kaanpar Ulaivindrith
Thaazhaadhu Ugnatru Pavar.

Explanations
🡱