औत्सुक्यम्

Verses

श्लोक #६२१
प्राप्तेऽपि व्यसने खेदं त्यक्तवोत्साहपरो भव ।
खापनोदनपटुरुत्साहानास्ति कश्चन ॥

Tamil Transliteration
Itukkan Varungaal Nakuka Adhanai
Atuththoorvadhu Aqdhoppa Thil.

Explanations
श्लोक #६२२
निरर्गलागतं दु:कप्रावाहं बुद्धिमान्नर: ।
हृदये सुखरूपेण जानन् दु:खाद्विमुच्यते ॥

Tamil Transliteration
Vellath Thanaiya Itumpai Arivutaiyaan
Ullaththin Ullak Ketum.

Explanations
श्लोक #६२३
दु:खेष्वचञ्चलो भूत्वा नरो धैर्यगुणान्वित: ।
दु:खस्य दु:खं जनयन्नारब्धं कर्म साधयेत् ।

Tamil Transliteration
Itumpaikku Itumpai Patuppar Itumpaikku
Itumpai Pataaa Thavar.

Explanations
श्लोक #६२४
वृषभ: शकटे बद्धो यत्‍नाल्लक्ष्य> यथा व्रजेत् ।
व्यवसायपरस्तद्वद् दु:खं दूरीकरोत्यहो ॥

Tamil Transliteration
Matuththavaa Yellaam Pakatannaan Utra
Itukkan Itarppaatu Utaiththu.

Explanations
श्लोक #६२५
उपर्युपरि दु:खेषु प्राप्तेष्वपि मनोधृतिम् ।
यो विन्दते स वै मर्त्यो दु:खं दु:खस्य यच्छति ॥

Tamil Transliteration
Atukki Varinum Azhivilaan Utra
Itukkan Itukkat Patum.

Explanations
श्लोक #६२६
धने लब्धेऽपि तल्लब्धमिति यस्तु न तुष्यति ।
दारिद्र्ये नष्टमित्युक्त्वा व्यसनं न स विन्दते

Tamil Transliteration
Atremendru Allar Patupavo Petremendru
Ompudhal Thetraa Thavar.

Explanations
श्लोक #६२७
दु:खाश्रयो देह' इति ज्ञात्वा तत्त्वविदां वरा: ।
दु:खकाले समायते न मुञ्चन्ति मनोधृतिम् ॥

Tamil Transliteration
Ilakkam Utampitumpaik Kendru Kalakkaththaik
Kaiyaaraak Kollaadhaam Mel.

Explanations
श्लोक #६२८
अनादृत्य सुखं प्राप्तं 'दु:खं स्वाभाविकं नृणाम्' ।
इति भावयतो दु:खं स्वप्रयत्‍नान्न जायते ॥

Tamil Transliteration
Inpam Vizhaiyaan Itumpai Iyalpenpaan
Thunpam Urudhal Ilan.

Explanations
श्लोक #६२९
सुखानुभववेलायां मनसा यो न तत्स्पृशेत् ।
दु:खानुभववेलायां दु:खं तं नैव बाधते ॥

Tamil Transliteration
Inpaththul Inpam Vizhaiyaadhaan Thunpaththul
Thunpam Urudhal Ilan.

Explanations
श्लोक #६३०
शत्रुणापि श्लघनीयमौन्नत्यं प्राप्नुयादयम् ।
दु:खमापतितं यस्तु सुखरूपेण भावयेत् ॥

Tamil Transliteration
Innaamai Inpam Enakkolin Aakundhan
Onnaar Vizhaiyunj Chirappu.

Explanations
🡱