आलस्याभाव

Verses

श्लोक #६०१
कुलदीपं प्रभायुक्तमालस्याभिहिंत तम: ।
क्रमेण समभिव्याप्य शमयेत् प्रभया विना ॥

Tamil Transliteration
601 Kutiyennum Kundraa Vilakkam Matiyennum
Maasoora Maaindhu Ketum.

Explanations
श्लोक #६०२
आलस्यवशमापन्नो य: प्रयत्नविवर्जित: ।
कुलगौरवहानि: स्याद् दोषा: स्युस्तस्य जीविते ॥

Tamil Transliteration
Matiyai Matiyaa Ozhukal Kutiyaik
Kutiyaaka Ventu Pavar.

Explanations
श्लोक #६०३
अनर्थकरमालस्यं जडो य: कुरुते वशे ।
तन्नाशात्पूर्वमेवास्य कुलं विलयमाप्नुयात् ॥

Tamil Transliteration
Matimatik Kontozhukum Pedhai Pirandha
Kutimatiyum Thanninum Mundhu.

Explanations
श्लोक #६०४
यो वाऽऽलस्यगुणाविष्ट: शुद्धयत्नविवर्जित: ।
तस्य दोषा: सम्भवन्ति लीयते च कुलोन्नति: ॥

Tamil Transliteration
Kutimatindhu Kutram Perukum Matimatindhu
Maanta Ugnatri Lavarkku.

Explanations
श्लोक #६०५
दीर्घनिद्रादीर्घसूत्रविस्मृत्यालस्यसंयुता: ।
नौकां मग्नोन्मुखां प्राप्ता इव नश्यन्ति ते ध्रुवम् ॥

Tamil Transliteration
Netuneer Maravi Matidhuyil Naankum
Ketuneeraar Kaamak Kalan.

Explanations
श्लोक #६०६
स्वयं मैत्री भवतु वा महद्भि: चक्रवर्तिभि: ।
न कोऽपि लाभस्तेन स्यात् आलस्यगुणवान् यदि ॥

Tamil Transliteration
Patiyutaiyaar Patramaindhak Kannum Matiyutaiyaar
Maanpayan Eydhal Aridhu.

Explanations
श्लोक #६०७
विशेषयत्नरहिता: कार्येष्वालस्यभाग्जना: ।
क्रूरवाक्यैर्विनिन्द्यास्ते भवन्ति सुहृदां पुर: ॥

Tamil Transliteration
Itipurindhu Ellunj Chol Ketpar Matipurindhu
Maanta Ugnatri Lavar.

Explanations
श्लोक #६०८
आलस्याभिहितो दोष: सत्कुले जनुषं नरम् ।
यद्याप्नोति झाडित्येष: शत्रूणां वशमानयेत् ॥

Tamil Transliteration
Matimai Kutimaikkan Thangindhan Onnaarkku
Atimai Pukuththi Vitum.

Explanations
श्लोक #६०९
कुलीनत्वं पौरुषं च तस्य स्याद्दोषवर्जितम् ।
आलस्यरूपदोषेण यो भवेन्न वशीकृत: ॥

Tamil Transliteration
Kutiyaanmai Yulvandha Kutram Oruvan
Matiyaanmai Maatrak Ketum.

Explanations
श्लोक #६१०
विष्णुस्त्रिविक्रमो भूत्वा मितवान् यज्जगत्त्रयम् ।
विन्देत् तज्जगत्सर्वमालस्यरहितो नृप: ॥

Tamil Transliteration
Matiyilaa Mannavan Eydhum Atiyalandhaan
Thaaaya Thellaam Orungu.

Explanations
🡱