सदाचारसंपत्ति:

Verses

श्लोक #१३१
सदाचारो मनुष्याणां सर्वश्रेयांसि यच्छति ।
प्राणेभ्योपि सदाचार: श्रेष्ठ इत्येव पालयेत् ॥

Tamil Transliteration
Ozhukkam Vizhuppan Tharalaan Ozhukkam
Uyirinum Ompap Patum.

Explanations
श्लोक #१३२
प्रेम्णा परिश्रमेणापि सदाचारं तु पालयेत् ।
सर्वधर्मे सदाचार: श्रेष्ठो जीवितसाह्याद: ॥

Tamil Transliteration
Parindhompik Kaakka Ozhukkam Therindhompith
Therinum Aqdhe Thunai.

Explanations
श्लोक #१३३
य: सदाचारसम्पन्न: स कुलीन इतीर्यते ।
य: सदाचाररहितस्त्वकुलीन: स गण्यते ॥

Tamil Transliteration
Ozhukkam Utaimai Kutimai Izhukkam
Izhindha Pirappaai Vitum.

Explanations
श्लोक #१३४
अधीतविस्मृतं वेदं प्राप्नोति पठनात् पुन: ।
विप्रो नषकुलाचार: पुनर्नाप्नोति विप्रताम् ॥

Tamil Transliteration
Marappinum Oththuk Kolalaakum Paarppaan
Pirappozhukkang Kundrak Ketum.

Explanations
श्लोक #१३५
असूयाविष्टमनुजो यथा वित्तं न विन्दति ।
तथा कुलाचारहीनो लभते न समुन्नतिम् ॥

Tamil Transliteration
Azhukkaa Rutaiyaankan Aakkampondru Illai
Ozhukka Milaankan Uyarvu.

Explanations
श्लोक #१३६
धीरा: सदाचारहानात् दृष्ट्‌‌वा नीचकुलोद्भवम् ।
न मुञ्चन्ति सदाचारं दुस्साधमपि सर्वदा ॥

Tamil Transliteration
Ozhukkaththin Olkaar Uravor Izhukkaththin
Edham Patupaak Karindhu.

Explanations
श्लोक #१३७
सदाचारेण सर्वेऽपि लभन्ते परमं यश: ।
सदाचारपरित्यागादपवादो मुधा भवेत् ॥

Tamil Transliteration
Ozhukkaththin Eydhuvar Menmai Izhukkaththin
Eydhuvar Eydhaap Pazhi.

Explanations
श्लोक #१३८
उपयोर्लौकयो: सौख्यं सदाचारेण जायते ।
तथा दु:ख दुराचारात् प्राप्यते लोकयोर्द्वयो: ॥

Tamil Transliteration
Nandrikku Viththaakum Nallozhukkam Theeyozhukkam
Endrum Itumpai Tharum.

Explanations
श्लोक #१३९
दोषयुक्तानि वाक्यानि विस्मृत्यापि प्रमादत: ।
तेषां मुखान्न निर्यान्ति ये सदाचारशालिन: ॥

Tamil Transliteration
Ozhukka Mutaiyavarkku Ollaave Theeya
Vazhukkiyum Vaayaar Solal.

Explanations
श्लोक #१४०
ये तु नैव प्रवर्तन्ते कालदेशानुसारत्: ।
अधीतेष्वपि शास्त्रेषु ज्ञानिनो न भवन्ति ते ॥

Tamil Transliteration
Ulakaththotu Otta Ozhukal Palakatrum
Kallaar Arivilaa Thaar.

Explanations
🡱