कार्याचरणप्रकार:

Verses

श्लोक #६७१
अनिवार्यमिदं चेति विमर्शन्निर्णये सति ।
आलस्यं नैव कर्तव्यमन्यथा व्यसनं भवेत् ॥

Tamil Transliteration
Soozhchchi Mutivu Thuniveydhal Aththunivu
Thaazhchchiyul Thangudhal Theedhu.

Explanations
श्लोक #६७२
यदालस्येन कर्तव्यं तत्रालस्य प्रदर्श्यताम् ।
त्वरया करणीयं यत् तत्रालस्यं न शोभनाम् ॥

Tamil Transliteration
Thoonguka Thoongich Cheyarpaala Thoongarka
Thoongaadhu Seyyum Vinai.

Explanations
श्लोक #६७३
लब्धेऽवकाशो सर्वत्र कृत्वा कार्यं समाप्यताम् ।
तदभावे यदा यत्तु साध्यं तत् तत्र साध्यताम् ॥

Tamil Transliteration
Ollumvaa Yellaam Vinainandre Ollaakkaal
Sellumvaai Nokkich Cheyal.

Explanations
श्लोक #६७४
आरब्धकार्ये यच्छिष्टं शिष्टं यद्धतशत्रुषु ।
द्वयं गूढं सदन्ते तु दहेच्छिष्टस्फुलिङ्गवत् ॥

Tamil Transliteration
Vinaipakai Endrirantin Echcham Ninaiyungaal
Theeyechcham Polath Therum.

Explanations
श्लोक #६७५
द्रव्यकालक्रियाहेतुस्थलानामनुकूलताम् ।
पञ्चानामपि विस्पष्ठं बुध्वा कार्यं विधीयताम् ॥

Tamil Transliteration
Porulkaruvi Kaalam Vinaiyitanotu Aindhum
Iruldheera Ennich Cheyal.

Explanations
श्लोक #६७६
क्रियासम्बन्धिनो यत्‍नान् विघ्नान् सम्भावितान् तथा ।
अन्ते महाफलप्राप्तिं त्रयं बुध्वा क्रियां कुरु ॥

Tamil Transliteration
Mutivum Itaiyoorum Mutriyaangu Eydhum
Patupayanum Paarththuch Cheyal.

Explanations
श्लोक #६७७
कार्ये प्राप्ते क्रियातत्त्वं बुध्वा पूर्वं तु सा क्रिया ।
यै: कृता भावमेषां च ज्ञात्वा कार्ये मतिं कुरु ॥

Tamil Transliteration
Seyvinai Seyvaan Seyanmurai Avvinai
Ullarivaan Ullam Kolal.

Explanations
श्लोक #६७८
मत्तेभमेकं सम्प्रेप्य यथन्यो गृह्यते गज: ।
कृतेनैकेन कार्येण तथान्यदपि साध्यताम् ॥

Tamil Transliteration
Vinaiyaan Vinaiyaakkik Kotal Nanaikavul
Yaanaiyaal Yaanaiyaath Thatru.

Explanations
श्लोक #६७९
सुहृदां साह्यकरणं न मुख्यं कुरु तच्छनै: ।
अप्रिया ये स्वशत्रोस्तै: सख्यं प्रथमत: कुरु ॥

Tamil Transliteration
Nattaarkku Nalla Seyalin Viraindhadhe
Ottaarai Ottik Kolal.

Explanations
श्लोक #६८०
दुर्बला: स्वाश्रितजनत्रासनिर्मूलनेच्छया ।
बलिष्ठै: सह सम्बन्धं कुर्युरर्थं प्रदाय वा ॥

Tamil Transliteration
Uraisiriyaar Ulnatungal Anjik Kuraiperin
Kolvar Periyaarp Panindhu.

Explanations
🡱