सभास्वरूपम्

Verses

श्लोक #७११
समास्वरूपं विज्ञाय वक्तव्यार्थं विचार्य च ।
सभायां शब्दजालज्ञै: वक्तव्यं सद्गुणान्वितै: ॥

Tamil Transliteration
Avaiyarinadhu Aaraaindhu Solluka Sollin
Thokaiyarindha Thooimai Yavar.

Explanations
श्लोक #७१२
साभिकानां रुचिं बुद्‍ध्वा दोष: शब्दथियोर्यथा ।
न ज्ञायेत तथा स्पष्टं सभायामुच्यतां वच: ॥

Tamil Transliteration
Itaidherindhu Nankunarndhu Solluka Sollin
Nataidherindha Nanmai Yavar.

Explanations
श्लोक #७१३
सभिकानां तु रासिक्यमज्ञात्वा भाषणोद्यता: ।
असमर्थाश्च कथने निर्विद्याश्च मता: समै: ॥

Tamil Transliteration
Avaiyariyaar Sollalmer Kolpavar Sollin
Vakaiyariyaar Valladhooum Il.

Explanations
श्लोक #७१४
पण्डितानां सभामध्ये स्वपाण्डित्यं प्रदर्श्यताम् ।
मूढानां पुरतो युक्तं न पाण्डित्यप्रदर्शनम् ॥

Tamil Transliteration
Oliyaarmun Olliya Raadhal Veliyaarmun
Vaansudhai Vannam Kolal.

Explanations
श्लोक #७१५
ज्ञानिनां भाषणात्पूर्वं सभायां स्वीतभाषणम् ।
अनारभ्य विनीतेन स्थिति: स्यादुत्तमो गुण: ॥

Tamil Transliteration
Nandrendra Vatrullum Nandre Mudhuvarul
Mundhu Kilavaach Cherivu.

Explanations
श्लोक #७१६
शास्त्रज्ञानां सभायां यो दुष्टशब्दानुदीरयेत् ।
मुक्तिमार्गच्युतेनासौ तुल्यो दुष्यत्वमाप्नुयात् ॥

Tamil Transliteration
Aatrin Nilaidhalarn Thatre Viyanpulam
Etrunarvaar Munnar Izhukku.

Explanations
श्लोक #७१७
शब्दतत्त्वपरिष्कारधुरीणानां सभाग्रत: ।
अधीतशास्त्रग्रन्थानां विद्या विभ्राजते भृशम् ॥

Tamil Transliteration
Katrarindhaar Kalvi Vilangum Kasatarach
Choldheridhal Vallaar Akaththu.

Explanations
श्लोक #७१८
स्वतोऽर्थग्राहिणामग्रे पण्डितोत्तमभाषणम् ।
रूढसस्ये त्वालवाले जलसेचनवद्भवेत् ॥

Tamil Transliteration
Unarva Thutaiyaarmun Sollal Valarvadhan
Paaththiyul Neersorin Thatru.

Explanations
श्लोक #७१९
विद्वत्सभायां सुश्पष्टं तत्त्वार्थकथने पटु: ।
प्रमाद्यापि न भाषेत कुपण्डितसभाङ्गणे ॥

Tamil Transliteration
Pullavaiyul Pochchaandhum Sollarka Nallavaiyul
Nankusalach Chollu Vaar.

Explanations
श्लोक #७२०
स्वतुल्यज्ञानिशून्यायां सभायां ज्ञानिभाषणम् ।
अशुद्धजलधाराग्रशीर्णामृतसमं भवेत् ॥

Tamil Transliteration
Anganaththul Ukka Amizhdhatraal Thanganaththaar
Allaarmun Kotti Kolal.

Explanations
🡱