नीचत्वम्

Verses

श्लोक #१०७१
आकारेण समै: साकं नीचानामस्ति तुल्यता ।
इदं साम्यन्त्वन्यवस्तुद्विके द्रष्टुं न शक्यते ॥

Tamil Transliteration
Makkale Polvar Kayavar Avaranna
Oppaari Yaanganta Thil.

Explanations
श्लोक #१०७२
विवेकज्ञानवद्भयोऽपि नीचा: स्युर्भाग्यशालिन: ।
यतस्तै: सदसच्चिन्ता कापि न क्रियते किल ॥

Tamil Transliteration
Nandrari Vaarir Kayavar Thiruvutaiyar
Nenjaththu Avalam Ilar.

Explanations
श्लोक #१०७३
लोके नीचस्तथा श्रीश इतीमै भवत: समौ ।
स्वेच्छया वाञ्छितं कार्यमुभाभ्यां क्रियते यत: ॥

Tamil Transliteration
Thevar Anaiyar Kayavar Avarundhaam
Mevana Seydhozhuka Laan.

Explanations
श्लोक #१०७४
भुवि नीचजना: स्वस्मादपि नीचान् समीक्श्य तु ।
'तस्मादपि वयं श्रेष्ठं' इति स्युर्ममतापरा: ॥

Tamil Transliteration
Akappatti Aavaaraik Kaanin Avarin
Mikappattuch Chemmaakkum Keezh.

Explanations
श्लोक #१०७५
राजदण्डभयान्नीचा भवन्ति गुणशालिन: ।
सच्चारित्रसमेता: स्युस्ते लब्धुं वाञ्छितं क्कचित् ॥

Tamil Transliteration
Achchame Keezhkaladhu Aasaaram Echcham
Avaavuntel Untaam Siridhu.

Explanations
श्लोक #१०७६
श्रुतानेकरहस्यानां स्वयं गत्वा बहुस्थालीम् ।
प्रसारणात् प्रचारार्थपटहा: सन्ति दुर्जना: ॥

Tamil Transliteration
Araiparai Annar Kayavardhaam Ketta
Maraipirarkku Uyththuraikka Laan.

Explanations
श्लोक #१०७७
बद्ध्वा कण्ठे करं बाधाकारकान् घातकान् विना ।
परेषामधमो भुक्तसिक्तहस्तं न दर्शयेत् ॥

Tamil Transliteration
Eerngai Vidhiraar Kayavar Kotirutaikkum
Koonkaiyar Allaa Thavarkku.

Explanations
श्लोक #१०७८
दु:खश्रवणमात्रेण सन्त: स्युरुपकारिण: ।
नीचा: स्युरिक्षुवत्पिष्टा भवन्ति सहकारिण: ॥

Tamil Transliteration
Sollap Payanpatuvar Saandror Karumpupol
Kollap Payanpatum Keezh.

Explanations
श्लोक #१०७९
अन्नवस्त्रादिसम्पन्नान् जनानुद्वीक्ष्य याचका: ।
असूयया मृषादोषान् सदा शंसन्ति तेष्वपि ॥

Tamil Transliteration
Utuppadhooum Unpadhooum Kaanin Pirarmel
Vatukkaana Vatraakum Keezh.

Explanations
श्लोक #१०८०
आत्मानमपि नीचास्तु विक्रेतुं व्यसनागमे ।
सज्जा भवेयु:, सत्कर्म नान्यत् तै: कर्तुमिष्यते ॥

Tamil Transliteration
Etrir Kuriyar Kayavarondru Utrakkaal
Vitrarku Uriyar Viraindhu.

Explanations
🡱