दर्शनंवितर्कश्च तिरुक्कुरळ्

Verses

श्लोक #१०८१
रम्यकेशवती चेयं मयूरी किमु देवता ।
अथवा मानुषीत्येवं प्राप्नोति मे मन: ॥

Tamil Transliteration
Anangukol Aaimayil Kollo Kananguzhai
Maadharkol Maalum En Nenju.

Explanations
श्लोक #१०८२
मया दृष्टा रमणी यत्पुनर्मां च पश्यति ।
सैन्येन सह मां योद्‌धुं कि प्रापदिति तद्वभौ ॥

Tamil Transliteration
Nokkinaal Nokkedhir Nokkudhal Thaakkanangu
Thaanaikkon Tanna Thutaiththu.

Explanations
श्लोक #१०८३
अन्तको न मया पूर्व दृष्ट:, पश्यामि सम्प्रति ।
क्रूराक्षश्चाङ्गनारूपो जीवत्येष न संशय: ॥

Tamil Transliteration
Pantariyen Kootren Padhanai Iniyarindhen
Pentakaiyaal Peramark Kattu.

Explanations
श्लोक #१०८४
नारीगुणसमेतायास्तस्यास्ते क्रूरचक्षुषी ।
द्रष्टणां प्राणनाशार्थमुद्युक्ते तिष्ठत: सदा ॥

Tamil Transliteration
Kantaar Uyirunnum Thotraththaal Pentakaip
Pedhaikku Amarththana Kan.

Explanations
श्लोक #१०८५
किं वान्तक: किमु मृगी किन्तु स्यान्नेत्रमेव वा ।
त्रयाणामपि सदृश्यं दृष्टयामस्यास्तु दृश्यते ॥

Tamil Transliteration
Kootramo Kanno Pinaiyo Matavaral
Nokkamim Moondrum Utaiththu.

Explanations
श्लोक #१०८६
भ्ररस्यास्त्वार्जवं प्राप्य वक्रतां यदि मुञ्चति ।
तस्यास्तदा दृष्टिपातं सा नूनं मयि वारयेत् ॥

Tamil Transliteration
Kotumpuruvam Kotaa Maraippin Natungagnar
Seyyala Manival Kan.

Explanations
श्लोक #१०८७
प्रङ्गनाधनवक्षाजच्छादक पट्टवस्त्रकम् ।
प्रत्तेभकायसंच्छन्नमुखवस्त्रसमं भवेत् ॥

Tamil Transliteration
Kataaak Kalitrinmer Katpataam Maadhar
Pataaa Mulaimel Thukil.

Explanations
श्लोक #१०८८
समरे शत्रुवित्रासहेतुभृतं बलं मम ।
रमणीरम्यफालेन नृनमासीत् पराजितम् ॥

Tamil Transliteration
Onnudhar Koo Utaindhadhe Gnaatpinul
Nannaarum Utkumen Peetu.

Explanations
श्लोक #१०८९
हरिणीदृष्टिसदृशदृष्टया प्रकृतिलज्जया ।
सहिताया रमण्यास्तु मण्डनैर्मण्डनं वृथा ॥

Tamil Transliteration
Pinaiyer Matanokkum Naanum Utaiyaatku
Aniyevano Edhila Thandhu.

Explanations
श्लोक #१०९०
कामो यथा स्वद्रष्टणां विषयोऽपि मुदावह: ।
न तथा मदिरा, किन्तु मोदयेत् प्रायिनं परम् ॥

Tamil Transliteration
Untaarkan Alladhu Atunaraak Kaamampol
Kantaar Makizhseydhal Indru.

Explanations
🡱