कुलीनत्वम्

Verses

श्लोक #९५१
असत्कुलप्रसूतेषु मनुष्येषु स्वभावत: ।
लज्जामाध्यस्थ्यनामानौ स्यातां न सङ्गतौ ॥

Tamil Transliteration
Irpirandhaar Kanalladhu Illai Iyalpaakach
Cheppamum Naanum Orungu.

Explanations
श्लोक #९५२
लज्जाचारित्र्यसत्याख्यगुणानां त्रितयं भुवि ।
तिष्ठेत् सत्कुलजातेषु विद्याविरहितेष्वपि ॥

Tamil Transliteration
Ozhukkamum Vaaimaiyum Naanum Im Moondrum
Izhukkaar Kutippiran Thaar.

Explanations
श्लोक #९५३
प्रसन्नवदनं दानमनिन्दा रम्यभाषणम् ।
इतीमे सुगुणा: शुद्धकुलीने सहजा मता: ॥

Tamil Transliteration
Nakaieekai Insol Ikazhaamai Naankum
Vakaiyenpa Vaaimaik Kutikku.

Explanations
श्लोक #९५४
अनेककोटिसंख्याकधनलाभकृतेऽपि ते ।
न कुर्यु: सत्कुलोत्पन्ना दोषं कुलविद्यातकम् ॥

Tamil Transliteration
Atukkiya Koti Perinum Kutippirandhaar
Kundruva Seydhal Ilar.

Explanations
श्लोक #९५५
प्रसिद्धसत्कुलोत्पन्नो दारिद्र्येण युतोऽप्ययम् ।
परोपकारकरणान्न कदाचिन्निवर्तते ॥

Tamil Transliteration
Vazhanguva Thulveezhndhak Kannum Pazhanguti
Panpil Thalaippiridhal Indru.

Explanations
श्लोक #९५६
'निर्दुष्टकुलचारित्र्यसहिता: स्याम सर्वदा' ।
इत्यं दृढप्रतिज्ञास्तु निन्दितं न वितन्वते ॥

Tamil Transliteration
Salampatrich Chaalpila Seyyaarmaa Satra
Kulampatri Vaazhdhum En Paar.

Explanations
श्लोक #९५७
महाकुलप्रसूतेषु स्थित: स्वल्पोऽपि दुर्गुणा: ।
व्योमचन्द्रकलङ्केन समं दृश्येत् सुस्फुटम् ॥

Tamil Transliteration
Kutippirandhaar Kanvilangum Kutram Visumpin
Madhikkan Maruppol Uyarndhu.

Explanations
श्लोक #९५८
कुलोचितगुणाढ्योपि यो वा प्रीतिविवर्जित: ।
तथाविधे कुलीनत्वसन्देहो जायते नृणाम् ॥

Tamil Transliteration
Nalaththinkan Naarinmai Thondrin Avanaik
Kulaththinkan Aiyap Patum.

Explanations
श्लोक #९५९
पूरढाङ्कुरमूलाद्धि भूतत्वं ज्ञायते यथा ।
तथा वाक्यप्रयोगेण कुलं ज्ञायेत कस्यचित् ॥

Tamil Transliteration
Nilaththil Kitandhamai Kaalkaattum Kaattum
Kulaththil Pirandhaarvaaich Chol.

Explanations
श्लोक #९६०
श्रेयोऽभिलाषिणां लज्जावत्वं नूनमपेक्ष्यते ।
विनीतेन सदा भाव्यं कुलगौरवकांक्षिणा ॥

Tamil Transliteration
Nalamventin Naanutaimai Ventum Kulam Ventin
Ventuka Yaarkkum Panivu.

Explanations
🡱